यस्मात् अस्मादृशां अगोचरः तव आत्मा जिज्ञासितश्च, तस्मात् त्वयैव तद्रूपं वक्तव्यं इत्याह -
वक्तुमिति ।
दिव्यत्वं अप्राकृतत्वम् । सम्प्रति अन्वयं अन्वाचष्टे -
आत्मन इति ।
वक्तव्याः विभूतीः विशिनष्टि -
याभिरिति ।
यद्द्वारा लोकान् पूरयित्वा वर्तसे ताः विभूतीः अशेषेण वक्तुं अर्हसि इत्यर्थः
॥ १६ ॥