किमर्थं विभूतीः श्रोतुं इच्छसि इत्याशङ्क्य, ध्यानसौकर्यप्रकारप्रश्नेन फलं कथयति -
कथमिति ।
योगः नाम ऐश्वर्यं तत् अस्य अस्तीति योगो हे योगिन् , अहं स्थविष्टमातिः त्वां केन प्रकारेण सततं अनुसन्दधानः विशुद्धबुद्धिर्भूत्वा निरूपाधिकं त्वां विजानीयां इति प्रश्नः ।
प्रश्नानन्तरं प्रस्तौति -
केषु केषु इति ।
चेतनाचेतनभेदात् उपाधिबहुत्वाच्च बहुवचनम्
॥ १७ ॥