यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
यच्चापि सर्वभूतानां बीजं प्ररोहकारणम् , तत् अहम् अर्जुन । प्रकरणोपसंहारार्थं विभूतिसङ्क्षेपमाह — न तत् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत् । मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् । अतः मदात्मकं सर्वमित्यर्थः ॥ ३९ ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
यच्चापि सर्वभूतानां बीजं प्ररोहकारणम् , तत् अहम् अर्जुन । प्रकरणोपसंहारार्थं विभूतिसङ्क्षेपमाह — न तत् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत् । मया अपकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् । अतः मदात्मकं सर्वमित्यर्थः ॥ ३९ ॥