श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नान्तोऽस्ति मम दिव्यानां
विभूतीनां परन्तप
एष तूद्देशतः प्रोक्तो
विभूतेर्विस्तरो मया ॥ ४० ॥
अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप हि ईश्वरस्य सर्वात्मनः दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित्एष तु उद्देशतः एकदेशेन प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥
नान्तोऽस्ति मम दिव्यानां
विभूतीनां परन्तप
एष तूद्देशतः प्रोक्तो
विभूतेर्विस्तरो मया ॥ ४० ॥
अन्तः अस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप हि ईश्वरस्य सर्वात्मनः दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित्एष तु उद्देशतः एकदेशेन प्रोक्तः विभूतेः विस्तरः मया ॥ ४० ॥

दिव्यानां विभूतीनां परिमितत्वशङ्कां वारयति -

नेत्यादिना ।

तदेव उपपादयति -

न  हि इति ।

कथं तर्हि विभूतेः विस्तरो दर्शितः तत्राह-

एष त्विति

॥ ४० ॥