श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भगवतो विभूतय उक्ताःतत्र विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति भगवता अभिहितं श्रुत्वा, यत् जगदात्मरूपम् आद्यमैश्वरं तत् साक्षात्कर्तुमिच्छन् , अर्जुन उवाच
भगवतो विभूतय उक्ताःतत्र विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ. गी. १० । ४२) इति भगवता अभिहितं श्रुत्वा, यत् जगदात्मरूपम् आद्यमैश्वरं तत् साक्षात्कर्तुमिच्छन् , अर्जुन उवाच

तेन तेन आत्मना भगवदनुसन्धानार्थम् उक्ताः विभूतीः अनुवदति-

भगवत इति ।

परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेत ज्ञेयत्वेन च उक्तम् , इत्यर्थः ।

सोपाधिकम् ऐश्वरं रूपम् अशेषजगदात्मकं विश्वरूपाख्यम् अधिकृत्य, अध्यायान्तरम् अवतारयन् अनन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तपति-

तत्र चेति ।

यदेतत् अशेषप्रपञ्चात्मकम् अखिलस्य एतस्य जगतः कारणं सर्वज्ञं सर्वैश्वर्यवद्रूपम् उक्तम् , तदिदं श्रुत्वा तस्य साक्षात्कारं यियाचिषः आदौ पृष्टवान् इत्याह-

श्रुत्वा इति ।

मयि करुणां निमित्तीकृत्य उपकारः - अनुग्रहः । तदर्थम् इति वचसो विशेषणम् । निरतिशयत्वं परमपुरुषार्थसाधनत्वम् । अशोच्यान् इत्यादि त्वम्पदार्थप्रधानवाक्यम् । मोहस्यायमिति आत्मसाक्षिकत्वं दर्शयति । अविवेकबुद्धिः - अज्ञानविपर्यासात्मिका

॥ १ ॥