श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
या पुनर्भगवतः विश्वरूपस्य भाः, तस्या उपमा उच्यते
या पुनर्भगवतः विश्वरूपस्य भाः, तस्या उपमा उच्यते

ननु प्रकृष्टस्य भगवतो रूपस्य दीप्तिः अस्ति ? न वा ? न चेत् काष्ठादिसाम्यम् ; यदि अस्ति, कीदृशी सा ? इति आशङ्क्य, आह-

या पुनरिति ।

सा यदि स्यात् , तद्भासः सदृशी सा, इति योजना । असम्भाविताभ्युपगमार्थो यदिशब्दः । स्याच्छब्दो निश्चयार्थः ।