श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वा सर्वतोऽनन्तरूपम्
नान्तं मध्यं पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम्पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम् अन्तम् , अन्तः अवसानम् , मध्यम् , मध्यं नाम द्वयोः कोट्योः अन्तरम् , पुनः तव आदिम् देवस्य अन्तं पश्यामि, मध्यं पश्यामि, पुनः आदिं पश्यामि, हे विश्वेश्वर विश्वरूप ॥ १६ ॥
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वा सर्वतोऽनन्तरूपम्
नान्तं मध्यं पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
अनेकबाहूदरवक्त्रनेत्रम् अनेके बाहवः उदराणि वक्त्राणि नेत्राणि यस्य तव सः त्वम् अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम्पश्यामि त्वा त्वां सर्वतः सर्वत्र अनन्तरूपम् अनन्तानि रूपाणि अस्य इति अनन्तरूपः तम् अनन्तरूपम् अन्तम् , अन्तः अवसानम् , मध्यम् , मध्यं नाम द्वयोः कोट्योः अन्तरम् , पुनः तव आदिम् देवस्य अन्तं पश्यामि, मध्यं पश्यामि, पुनः आदिं पश्यामि, हे विश्वेश्वर विश्वरूप ॥ १६ ॥

यत्र भगवद्देहे सर्वम् इदं दृष्टम् , तमेव विशिनष्टि-

अनेकेति ।

आदिशब्देन मूलम् उच्यते । नान्तं न मध्यम् इत्यत्रापि पश्यामि इत्यस्य प्रत्येकं सम्बन्धं सूचयति-

नान्तं पश्यामि इति

॥ १६ ॥