श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्रोणं भीष्मं जयद्रथं
कर्णं तथान्यानपि योधवीरान्
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
द्रोणं , येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तान् व्यपदिशति भगवान् , मया हतानितितत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणम्द्रोणस्तु धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः, आत्मनश्च विशेषतः गुरुः गरिष्ठःभीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धम् अगमत् , पराजितःतथा जयद्रथः, यस्य पिता तपः चरतिमम पुत्रस्य शिरः भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतिइतिकर्णोऽपि वासवदत्तया शक्त्या त्वमोघया सम्पन्नः सूर्यपुत्रः कानीनः यतः, अतः तन्नाम्नैव निर्देशःमया हतान् त्वं जहि निमित्तमात्रेणमा व्यथिष्ठाः तेभ्यः भयं मा कार्षीःयुध्यस्व जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥ ३४ ॥
द्रोणं भीष्मं जयद्रथं
कर्णं तथान्यानपि योधवीरान्
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
द्रोणं , येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तान् व्यपदिशति भगवान् , मया हतानितितत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणम्द्रोणस्तु धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः, आत्मनश्च विशेषतः गुरुः गरिष्ठःभीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धम् अगमत् , पराजितःतथा जयद्रथः, यस्य पिता तपः चरतिमम पुत्रस्य शिरः भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतिइतिकर्णोऽपि वासवदत्तया शक्त्या त्वमोघया सम्पन्नः सूर्यपुत्रः कानीनः यतः, अतः तन्नाम्नैव निर्देशःमया हतान् त्वं जहि निमित्तमात्रेणमा व्यथिष्ठाः तेभ्यः भयं मा कार्षीःयुध्यस्व जेतासि दुर्योधनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥ ३४ ॥

‘मया एव’ इत्यादिना उक्तम् प्रपञ्चयति-

द्रोणं चेति ।

किमिति कतिचिदेव अत्र द्रोणादयो गण्यन्ते ? तत्र आह-

येष्विति ।

द्रोणादिषु कुतः शङ्का ? इत्याशङ्क्य, द्वयोः शङ्कानिमित्तम् आह-

तत्रेत्यादिना ।

जयद्रथेऽपि शङ्कानिमित्तम् आह-

तथेति ।

दिव्यास्त्रसम्पन्नः इति सम्बन्धः ।

तत्र शङ्कायां कारणान्तरम् आह-

यस्येति ।

कर्णेऽपि तत्कारणत्वं कथयति-

कर्णेऽपीति ।

पूर्ववदेव सम्बन्धः ।

हेत्वन्तरम् आह-

वासवेति ।

सा खलु अमोघा पुरुषम् एकम् अत्यन्तसमर्थं घातयित्वैव निवर्तते । जन्मनापि तस्य शङ्कनीयत्वम् आह-

सूर्येति ।

कुन्ती हि कन्यावस्थायां मन्त्रप्रभावं ज्ञातुम् आदित्यम् आजुहाव । ततः तस्यामेव अवस्थायाम् अयम् उद् - बभूव, तदाह-

कानीन इति ।

एतदेव अभिप्रेत्य कर्णग्रहणम् इत्याह-

यत इति ।

उक्तेषु अन्युेषु च न त्वया शङ्कितव्यम् , इत्याह-

मयेति

॥ ३४ ॥