श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति सिद्धसङ्घाः ॥ ३६ ॥
स्थाने युक्तम्किं तत् ? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् , इत्यर्थःअथवा विषयविशेषणं स्थाने इतियुक्तः हर्षादिविषयः भगवान् , यतः ईश्वरः सर्वात्मा सर्वभूतसुहृच्च इतितथा अनुरज्यते अनुरागं उपैति ; तच्च विषये इति व्याख्येयम्किञ्च, रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति ; तच्च स्थाने विषयेसर्वे नमस्यन्ति नमस्कुर्वन्ति सिद्धसङ्घाः सिद्धानां समुदायाः कपिलादीनाम् , तच्च स्थाने ॥ ३६ ॥
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति सिद्धसङ्घाः ॥ ३६ ॥
स्थाने युक्तम्किं तत् ? तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन, हे हृषीकेश, यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् , इत्यर्थःअथवा विषयविशेषणं स्थाने इतियुक्तः हर्षादिविषयः भगवान् , यतः ईश्वरः सर्वात्मा सर्वभूतसुहृच्च इतितथा अनुरज्यते अनुरागं उपैति ; तच्च विषये इति व्याख्येयम्किञ्च, रक्षांसि भीतानि भयाविष्टानि दिशः द्रवन्ति गच्छन्ति ; तच्च स्थाने विषयेसर्वे नमस्यन्ति नमस्कुर्वन्ति सिद्धसङ्घाः सिद्धानां समुदायाः कपिलादीनाम् , तच्च स्थाने ॥ ३६ ॥

किं तत् अर्जुनो भगवन्तं प्रति सगद्गदं वचनम् उक्तवान् ? इति, तदाह-

अर्जुन इति ।

विषयविशेषणत्वम् एव व्यनक्ति-

युक्त इति ।

भगवतो हर्षादिविषयत्वं युक्तम् इत्यत्र हेतुम् आह-

यत इति ।

तव प्रकीर्त्या हर्षवत् अनुरागं च गच्छति जगत् , इत्याह-

तथेति ।

तच्चेति अनुरागगमनम् ।

रक्षःसु जगदेकदेशभूतेषु प्रतिपक्षेषु, कुतो जगतो भवति हर्षानुरागौ, इत्याशङ्क्य, आह-

किं चेति ।

इतश्च जगतो भगवति हर्षादि युक्तम् , इत्याह-

सर्व इति

॥ ३६ ॥