श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
यच्च अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि ; क्व ? विहारशय्यासनभोजनेषु, विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम् , इति एतेषु विहारशय्यासनभोजनेषु, एकः परोक्षः सन् असत्कृतः असि परिभूतः असि ; अथवापि हे अच्युत, तत् समक्षम् , तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षं वा असत्कृतः असि तत् सर्वम् अपराधजातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥ ४२ ॥
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
यच्च अवहासार्थं परिहासप्रयोजनाय असत्कृतः परिभूतः असि भवसि ; क्व ? विहारशय्यासनभोजनेषु, विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम् , इति एतेषु विहारशय्यासनभोजनेषु, एकः परोक्षः सन् असत्कृतः असि परिभूतः असि ; अथवापि हे अच्युत, तत् समक्षम् , तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षं वा असत्कृतः असि तत् सर्वम् अपराधजातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम् ॥ ४२ ॥

यत् अयुक्तम् उक्तम् , तत् क्षन्तव्यम् इत्येव न, किन्तु यत् परिहासार्थं क्रीडादिषु त्वयि तिरस्करणं कृतम् , तदपि सोढव्यम् , इत्याह-

यच्चेति ।

विहरणम् - क्रीडा, व्यायामोवा । शयनम् - तल्पादिकम् । आसनम् - आस्थायिका, सिंहासनादेः उपलक्षणम् । एतेषु विषयभूतेषु, इति यावत् ।

एकशब्दो रहसि स्थितम् एकाकिनं कथयति, इत्याह-

परोक्षः सन् इति ।

प्रत्यक्षम् , परोक्षं वा तदसत्करणं - परिभवनं यथा स्यात् तथा, यत् मया त्वम् असत्कृतोऽसि, तत् सर्वमिति योजनम् अङ्गीकृत्य, आह-

तच्छब्द इति ।

क्षमा कारयितव्या, इत्यत्र अपरिमितत्वं हेतुम् आह-

अप्रमेयमिति

॥ ४२ ॥