श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मा ते व्यथा मा विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम्
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
मा ते व्यथा मा भूत् ते भयम् , मा विमूढभावः विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं मम इदम्व्यपेतभीः विगतभयः, प्रीतमनाश्च सन् पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तव इष्टं रूपम् इदं प्रपश्य ॥ ४९ ॥
मा ते व्यथा मा विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम्
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
मा ते व्यथा मा भूत् ते भयम् , मा विमूढभावः विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं मम इदम्व्यपेतभीः विगतभयः, प्रीतमनाश्च सन् पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तव इष्टं रूपम् इदं प्रपश्य ॥ ४९ ॥

विश्वरूपदर्शनम् एवं स्तुत्वा, यदि अस्मात् दृश्यमानात् बिभेषि, तर्हि तदुपसंहरामि, इत्याह-

मा ते व्यथेति ।

बहुविधम् अनुभूतत्वम् अभिप्रेत्य ईदृक् , इत्युक्तम् इदमिति प्रत्यक्षयोग्यत्वम् । तदेव इत्युक्तम् इदमिति

॥ ४९ ॥