श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भक्त्या त्वनन्यया शक्य
अहमेवंविधोऽर्जुन
ज्ञातुं द्रष्टुं तत्त्वेन
प्रवेष्टुं परन्तप ॥ ५४ ॥
भक्त्या तु किंविशिष्टया इति आहअनन्यया अपृथग्भूतया, भगवतः अन्यत्र पृथक् कदाचिदपि या भवति सा त्वनन्या भक्तिःसर्वैरपि करणैः वासुदेवादन्यत् उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन, ज्ञातुं शास्त्रतः केवलं ज्ञातुं शास्त्रतः, द्रष्टुं साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं मोक्षं गन्तुं परन्तप ॥ ५४ ॥
भक्त्या त्वनन्यया शक्य
अहमेवंविधोऽर्जुन
ज्ञातुं द्रष्टुं तत्त्वेन
प्रवेष्टुं परन्तप ॥ ५४ ॥
भक्त्या तु किंविशिष्टया इति आहअनन्यया अपृथग्भूतया, भगवतः अन्यत्र पृथक् कदाचिदपि या भवति सा त्वनन्या भक्तिःसर्वैरपि करणैः वासुदेवादन्यत् उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन, ज्ञातुं शास्त्रतः केवलं ज्ञातुं शास्त्रतः, द्रष्टुं साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं मोक्षं गन्तुं परन्तप ॥ ५४ ॥

न भक्तिमात्रं तत्र हेतुः, इति तुशब्दार्थं स्फुटयति-

किमित्यादिना ।

अनन्यां भक्तिमेव व्यनक्ति-

सर्वैरिति

॥ ५४ ॥