श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते
अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेयसार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते

भक्त्या तु इति विशेषणात् अन्येषाम् अहेतुत्वम् आशङ्क्य आह-

अधुनेति ।

समुच्चित्य - सङ्क्षिप्य, पुञ्जीकृत्य इति यावत् ।