मत्कर्मकृदित्युक्ते, मत्परमत्वम् आर्थिकमिति पुनरुक्तिः, इत्याशङ्क्य आह-
करोतीति ।
भगवानेव परमा गतिः इति निश्चयवतः तत्रैव निष्ठा सिध्यति, इत्याह-
तथेति ।
न तत्रैव सर्वप्रकारैः भजनम् , धनादिस्नेहाकृष्टत्वात् , इत्याशङ्क्य आह-
सङ्गेति ।
द्वेषपूर्वकानिष्टाचरणं वैरम् , अनपकारिषु तदभावेऽपि भवत्येव अपकारिषु इति शङ्कित्वा आह-
आत्मन इति ।
एतच्च सर्वं सङ्क्षिप्य अनुष्ठानार्थम् उक्तम् । एवम् अनुतिष्ठतो भगवत्प्राप्तिः अवश्यं भाविनी, इत्युपसंहरति-
अयमिति ।
तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य सर्वेश्वरस्य मत्कर्मकृदित्यादिन्यायेन क्रममुक्तिफलम् अभिध्यानम् अभिवदता तत्पदवाच्योऽर्थो व्यवस्थापितः
॥ ५५ ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने एकादशोऽध्यायः ॥ ११ ॥