श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते
सर्वत्रगमचिन्त्यं कूटस्थमचलं ध्रुवम् ॥ ३ ॥
ये तु अक्षरम् अनिर्देश्यम् , अव्यक्तत्वात् अशब्दगोचर इति निर्देष्टुं शक्यते, अतः अनिर्देश्यम् , अव्यक्तं केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासतेउपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम् , तत् उपासनमाचक्षतेअक्षरस्य विशेषणमाह उपास्यस्यसर्वत्रगं व्योमवत् व्यापि अचिन्त्यं अव्यक्तत्वादचिन्त्यम्यद्धि करणगोचरम् , तत् मनसापि चिन्त्यम् , तद्विपरीतत्वात् अचिन्त्यम् अक्षरम् , कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम् । ‘कूटरूपम्’ ’ कूटसाक्ष्यम्इत्यादौ कूटशब्दः प्रसिद्धः लोकेतथा अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्यादौ प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतयाअथवा, राशिरिव स्थितं कूटस्थम्अत एव अचलम्यस्मात् अचलम् , तस्मात् ध्रुवम् , नित्यमित्यर्थः ॥ ३ ॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते
सर्वत्रगमचिन्त्यं कूटस्थमचलं ध्रुवम् ॥ ३ ॥
ये तु अक्षरम् अनिर्देश्यम् , अव्यक्तत्वात् अशब्दगोचर इति निर्देष्टुं शक्यते, अतः अनिर्देश्यम् , अव्यक्तं केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासतेउपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम् , तत् उपासनमाचक्षतेअक्षरस्य विशेषणमाह उपास्यस्यसर्वत्रगं व्योमवत् व्यापि अचिन्त्यं अव्यक्तत्वादचिन्त्यम्यद्धि करणगोचरम् , तत् मनसापि चिन्त्यम् , तद्विपरीतत्वात् अचिन्त्यम् अक्षरम् , कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम् । ‘कूटरूपम्’ ’ कूटसाक्ष्यम्इत्यादौ कूटशब्दः प्रसिद्धः लोकेतथा अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्यादौ प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतयाअथवा, राशिरिव स्थितं कूटस्थम्अत एव अचलम्यस्मात् अचलम् , तस्मात् ध्रुवम् , नित्यमित्यर्थः ॥ ३ ॥

अव्यक्तत्वम् अनिर्देश्यत्वे हेतुः, इत्याह -

अव्यक्तत्वादिति ।

यतोऽव्यक्तम् , अतः अनिर्देश्यम् , इति योजना ।

निरुपाधिकेऽक्षरे कथम् उपासना? इति पृच्छति -

उपासनमिति ।

शास्रतोऽक्षरं ज्ञात्वा, तदुपेत्य, आत्मत्वेन उपगम्य, आसते तथैव तिष्ठन्ति - पूर्णचिदेकतानम् अक्षरम् आत्मनामेव सदा भावयन्ति, इत्येतत् इह विवक्षितम् , इत्याह -

यथेति ।

अव्यक्तत्वम्  एव अचिन्त्यत्वेऽपि हेतुः, इत्याह -

यद्धि इति ।

कूटस्थशब्दस्य उक्तार्थत्वं वृद्धप्रयोगतः साधयति -

कूटरूपमिति ।

आदिपदम् अनृतार्थम् । प्रकृते किं तद् अनृतं कूटशब्दितम् , इत्याशङ्क्य, आह -

तथा चेति ।

उक्तरीत्या कूटशब्दस्य अनृतार्थत्वे सिद्धे, यदू अनेकस्य संसारस्य बीजं निरूप्यमाणं नानाविधदोषोपेतम् , ‘तद्धेदं तर्ह्यव्याकृतम्', (बृ. उ. १-४-७), ‘मायां तु प्रकृतिम्’ (श्वे.उ. ४ - १०) ‘मम माया’ (भ. गी. ७-१४), इत्यादौ मायाशब्दिततया प्रसिद्धम् अविद्यादि, तदिह कूटशब्दितम् इत्यर्थः ।

तत्र अवस्थानं केन रूपेण? इत्याशङ्कायाम् आह -

तदध्यक्षतया इति ।

कूटस्थशब्दस्य निष्क्रियत्वम् अर्थान्तरम् आह -

अथवेति ।

पूर्वम् उपजीव्य अनन्तरविषेषणद्वयप्रवृत्तिम् आह-

अत एवेति

॥ ३ ॥