कथम् अक्षरम् उपासते? तदुपासने वा किं स्यात् ? इति तदाह -
सन्नियम्येति ।
तुल्या हर्षविषादरागद्धेषादिरहिता सम्यग्ज्ञानेन अज्ञानस्य अपनीतत्वात् ।
क्रमपरम्परापेक्षयोः असम्भवं विवक्षित्वा, आह -
ते य इति ।
सर्वेभ्यो भूतेभ्यो हिते रताः - सर्वेभ्यो भूतेभ्यो हितमेव चिन्तयन्तः, तदेव आचरन्ति ।
ज्ञानवतां यथाज्ञानं भगवत्प्राप्तेः अर्थसिद्धत्वात् अनुवादमात्रम् , इत्याह -
न त्विति ।
ज्ञानिनो भगवत्प्राप्तिः सिद्धा एव, इत्यत्र प्रमाणम् आह -
ज्ञानी त्विति ।
ज्ञानवतां भगवत्प्राप्तौ त एव युक्ततमाः वक्तव्याः, कथं सगुणब्रह्मोपासकान् युक्ततमान् उक्तवान् असि? इति आशङ्क्य, आह -
न हीति
॥ ४ ॥