तेषां भगवद्ध्यायिनां किं फलति? इति शङ्काम् अनुभाष्य, फलम् आह -
तेषां इत्यादिना ।
समुद्धर्ता - सम्यक् ऊर्ध्वं नेता, ज्ञानावष्टम्भदानेन इत्यर्थः । मृत्युः - अज्ञानम् मरणाद्यनर्थहेतुत्वात् । तेन कार्यतया युक्तः संसारः
॥ ७ ॥