श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तेषां किम् ? —
तेषां किम् ? —

तेषां भगवद्ध्यायिनां किं फलति? इति शङ्काम् अनुभाष्य, फलम् आह -

तेषां इत्यादिना ।

समुद्धर्ता - सम्यक् ऊर्ध्वं नेता, ज्ञानावष्टम्भदानेन इत्यर्थः । मृत्युः - अज्ञानम् मरणाद्यनर्थहेतुत्वात् । तेन कार्यतया युक्तः संसारः

॥ ७ ॥