श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
श्रेयः हि प्रशस्यतरं ज्ञानम्कस्मात् ? विवेकपूर्वकात् अभ्यासात्तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यतेज्ञानवतो ध्यानात् अपि कर्मफलत्यागः, ‘विशिष्यतेइति अनुषज्यतेएवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् , तु कालान्तरम् अपेक्षते
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
श्रेयः हि प्रशस्यतरं ज्ञानम्कस्मात् ? विवेकपूर्वकात् अभ्यासात्तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यतेज्ञानवतो ध्यानात् अपि कर्मफलत्यागः, ‘विशिष्यतेइति अनुषज्यतेएवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् , तु कालान्तरम् अपेक्षते

त्यागस्य विशिष्टत्वे हेतुम् आह -

एवमिति ।

प्रीणातु भगवान् , इति तस्मिन् कर्मसंन्यासपूर्वकम् , इत्यर्थः । पूर्वविशेषणवतः - नियतचित्तस्य पुंसः यथोक्तत्यागात् , इत्यर्थः ।

‘अनन्तरमेव’ इत्युक्तं व्यनक्ति -

न त्विति ।