श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अत्र आत्मेश्वरभेदमाश्रित्य विश्वरूपे ईश्वरे चेतःसमाधानलक्षणः योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि अथैतदप्यशक्तोऽसि’ (भ. गी. १२ । ११) इति अज्ञानकार्यसूचनात् अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति ; तथा कर्मयोगिनः अक्षरोपासनानुपपत्तिम्ते प्राप्नुवन्ति मामेव’ (भ. गी. १२ । ४) इति अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषां पारतन्त्र्यात् ईश्वराधीनतां दर्शितवान् तेषामहं समुद्धर्ता’ (भ. गी. १२ । ७) इतियदि हि ईश्वरस्य आत्मभूताः ते मताः अभेददर्शित्वात् , अक्षरस्वरूपाः एव ते इति समुद्धरणकर्मवचनं तान् प्रति अपेशलं स्यात्यस्माच्च अर्जुनस्य अत्यन्तमेव हितैषी भगवान् तस्य सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तमेव उपदिशति आत्मानम् ईश्वरं प्रमाणतः बुद्ध्वा कस्यचित् गुणभावं जिगमिषति कश्चित् , विरोधात्तस्मात् अक्षरोपासकानां सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वैषणानाम्अद्वेष्टा सर्वभूतानाम्इत्यादिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामीति प्रवर्तते
अत्र आत्मेश्वरभेदमाश्रित्य विश्वरूपे ईश्वरे चेतःसमाधानलक्षणः योगः उक्तः, ईश्वरार्थं कर्मानुष्ठानादि अथैतदप्यशक्तोऽसि’ (भ. गी. १२ । ११) इति अज्ञानकार्यसूचनात् अभेददर्शिनः अक्षरोपासकस्य कर्मयोगः उपपद्यते इति दर्शयति ; तथा कर्मयोगिनः अक्षरोपासनानुपपत्तिम्ते प्राप्नुवन्ति मामेव’ (भ. गी. १२ । ४) इति अक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यम् उक्त्वा, इतरेषां पारतन्त्र्यात् ईश्वराधीनतां दर्शितवान् तेषामहं समुद्धर्ता’ (भ. गी. १२ । ७) इतियदि हि ईश्वरस्य आत्मभूताः ते मताः अभेददर्शित्वात् , अक्षरस्वरूपाः एव ते इति समुद्धरणकर्मवचनं तान् प्रति अपेशलं स्यात्यस्माच्च अर्जुनस्य अत्यन्तमेव हितैषी भगवान् तस्य सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तमेव उपदिशति आत्मानम् ईश्वरं प्रमाणतः बुद्ध्वा कस्यचित् गुणभावं जिगमिषति कश्चित् , विरोधात्तस्मात् अक्षरोपासकानां सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वैषणानाम्अद्वेष्टा सर्वभूतानाम्इत्यादिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामीति प्रवर्तते

सम्प्रति ‘अद्वेष्टा’ इत्याद्यवतारयितुं वृत्तं कीर्तयति -

अत्र चेति ।

आत्यन्तिकोऽभेदः, न तर्हि ईश्वरे मनःसमाधानरूपो योगः अत्यन्ताभेदे ध्या  भावात् , न च अत्यन्ताभेदे कर्मानुष्ठानं, तत्फलत्यागो वा, परस्परं तदयागात् , इत्यर्थः भगवदुक्तिसामर्थ्यादपि कर्मयोगादि न अभेददृष्टिमतो भवति, इत्याह -

अथेति ।

अक्षरोपासकस्य कर्मयोगायोगवत् कर्मयोगिनोऽक्षरोपासनानुपपत्तिरपि दर्शिता, इत्याह -

तथेति ।

अक्षरोपासकाः सम्यग्धीनिष्ठाः यथाज्ञानं भगवन्तमेव आप्नुवन्ति । न तथा कर्मिणः साक्षात् तदाप्तौ उचिताः । तथा च कर्मिणो न अक्षरोपासनसिद्धिः, इत्यर्थः ।

इतश्च अक्षरोपासनं कर्मानुष्ठानं च न एकत्र युक्तम् , इत्याह -

अक्षरेति ।

ननु अक्षरोपासकव अन्येषामपि ईश्वरात्मत्वाविशेषात् कतुः तदधीनत्वम् ? तत्र आह -

यदीति ।

कर्मयोगस्य अक्षरोपास्तेश्च युगपत् एकत्र अयोगे हेत्वन्तरम् आह -

यस्माच्चेति ।

‘कुरु कर्मैव’ इत्यादौ इति शेषः ।

किं च अक्षरोपासको वाक्यात् ईश्वरम् आत्मानं वेति । नासौ क्रियायां गुणत्वेन कर्तृत्वम् अनुभवति । गुणत्वेश्वरत्वयोः एकत्र व्याघातात् , अतोऽपि न अक्षरोपासनं कर्मानुष्ठानं च एकत्र युक्तम् , इत्याह -

न चेति ।

अक्षरोपास्तिकर्मयोगयोः एकत्र पर्यायायोगे फलितम् आह-

तस्मादिति ।

अज्ञानां कर्मिणां वक्ष्यमाणधर्मजातस्य साकल्येन अयोगात् अक्षरनिष्ठानामिव इदम् उच्यते, अविरुद्धांशस्य तु सर्वार्थत्वम् इष्टमेव, इत्यर्थः ।