श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो हृष्यति द्वेष्टि
शोचति काङ्क्षति
शुभाशुभपरित्यागी
भक्तिमान्यः मे प्रियः ॥ १७ ॥
यः हृष्यति इष्टप्राप्तौ, द्वेष्टि अनिष्टप्राप्तौ, शोचति प्रियवियोगे, अप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥
यो हृष्यति द्वेष्टि
शोचति काङ्क्षति
शुभाशुभपरित्यागी
भक्तिमान्यः मे प्रियः ॥ १७ ॥
यः हृष्यति इष्टप्राप्तौ, द्वेष्टि अनिष्टप्राप्तौ, शोचति प्रियवियोगे, अप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलम् अस्य इति शुभाशुभपरित्यागी भक्तिमान् यः सः मे प्रियः ॥ १७ ॥

‘सर्वारम्भपरित्यागी’ इत्यनेन विहितकाम्यत्यागस्य उक्तत्वात् , विहितात् अन्यत्र मा सङ्कोचीति विशिनष्टि -

शुभाशुभेति

॥ १७ ॥