श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समः शत्रौ मित्रे
तथा मानापमानयोः
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः ॥ १८ ॥
समः शत्रौ मित्रे , तथा मानापमानयोः पूजापरिभवयोः, शीतोष्णसुखदुःखेषु समः, सर्वत्र सङ्गविवर्जितः ॥ १८ ॥
समः शत्रौ मित्रे
तथा मानापमानयोः
शीतोष्णसुखदुःखेषु
समः सङ्गविवर्जितः ॥ १८ ॥
समः शत्रौ मित्रे , तथा मानापमानयोः पूजापरिभवयोः, शीतोष्णसुखदुःखेषु समः, सर्वत्र सङ्गविवर्जितः ॥ १८ ॥

सम इति ।

अद्वेष्टेत्यादिना द्वेषादिविशेषाभावः उक्तः, सम्प्रति सर्वत्रैव अविकृतचित्तत्वम् उच्यते । सर्वत्र - चेतने स्त्र्यादौ, अचेतने च चन्दनादौ, इत्यर्थः

॥ १८ ॥