श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्यत्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिकायाभ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यतेतत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यतेअतीतानन्तराध्याये अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम्केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यतेप्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यतेसोऽयं सङ्घातः इदं शरीरम्तदेतत् भगवान् उवाच
सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्यत्रिगुणात्मिका अष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा अन्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिकायाभ्यां प्रकृतिभ्यामीश्वरः जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यतेतत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्यायः आरभ्यतेअतीतानन्तराध्याये अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इत्यादिना यावत् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतत् उक्तम्केन पुनः ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणात् भगवतः प्रिया भवन्तीति एवमर्थश्च अयमध्यायः आरभ्यतेप्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यतेसोऽयं सङ्घातः इदं शरीरम्तदेतत् भगवान् उवाच

प्रथममध्यमयोः षट्कयोः तत्त्वंपदार्थौ उक्तौ । अन्तिमस्तु षट्कः वाक्यार्थनिष्ठः सम्यग्धीप्रधानः अधुना आरभ्यते । तत्र क्षेत्राध्यायम् अन्तिमषट्काद्यम् अवतितारयिषुः व्यवहितं वृत्तं कीर्तयति-

सप्तम इति ।

प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति -

ईश्वरस्येति ।

भूमिरित्यादिना उक्ता सत्वादिरूपा प्रकृतिः अपरा इत्यत्र हेतुमाह -

संसारेति ।

इतस्त्वन्या इत्यादिना उक्तां प्रकृतिम् अनुक्रामति -

परा चेति ।

परत्वे हेतुं मूचयनि -

ईश्वरात्मिकेति ।

किमर्थम् ईश्वरस्य प्रकृतिद्वयम् ? इत्याशङ्क्य, कारणत्वार्थम् इत्याह -

याभ्यामिति ।

वृत्तम् अनूद्य, वर्तिष्यमाणाध्यायारम्भप्रकारम् आह -

तत्रेति ।

व्यवहितेन मवन्धम् उक्त्वा, अव्यवहितेन तं विवक्षुः अव्यवहितम् अनुवदति -

अतीतेति ।

निष्ठा उक्ता इति सम्बन्धः । निष्ठामेव व्याचष्टे -

यथेति ।

वर्तन्ते - धर्मजातम् अनुतिष्ठन्ति, तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तम् इति योजना ।

अव्यवहितमेव अनूद्य तेन उत्तरस्य सम्बन्धं सङ्गिरते -

केनेति ।

तत्वज्ञानोक्तेः उक्तार्थेन समुच्चयार्थः चकारः ।

जीवानां सुखदुःखादि भेदभाजां प्रतिक्षेत्रं भिन्नानां न अक्षरेण ऐक्यम् , इत्याशङ्क्य, संसारस्य आत्मधर्मत्वं निराकृत्य सङ्घातनिष्ठत्वं वक्तुं, सङ्घातोत्पत्तिप्रकारम्  आह -

प्रकृतिश्चेति ।

भोगश्च अपवर्गश्च अर्थौ, तयोरेव कर्तव्यतया, इति यावत् ।

ननु अनन्तरश्लाके शरीरनिर्देशात् तस्य उत्पत्तिः वक्तव्या, किमिति सङ्घातस्य उच्यते? तत्राह -

सोऽयमिति ।

उक्तेऽर्थे भगवद्वचनम् अवतारयति -

तदेतदिति ।