श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु सर्वक्षेत्रेषु एक एव ईश्वरः, अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत् , ततः ईस्वरस्य संसारित्वं प्राप्तम् ; ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभावप्रसङ्गःतच्च उभयमनिष्टम् , बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रसङ्गात् , प्रत्यक्षादिप्रमाणविरोधाच्चप्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते ; जगद्वैचित्र्योपलब्धेश्च धर्माधर्मनिमित्तः संसारः अनुमीयतेसर्वमेतत् अनुपपन्नमात्मेश्वरैकत्वे
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु सर्वक्षेत्रेषु एक एव ईश्वरः, अन्यः तद्व्यतिरिक्तः भोक्ता विद्यते चेत् , ततः ईस्वरस्य संसारित्वं प्राप्तम् ; ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभावप्रसङ्गःतच्च उभयमनिष्टम् , बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रसङ्गात् , प्रत्यक्षादिप्रमाणविरोधाच्चप्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते ; जगद्वैचित्र्योपलब्धेश्च धर्माधर्मनिमित्तः संसारः अनुमीयतेसर्वमेतत् अनुपपन्नमात्मेश्वरैकत्वे

न च भेदविषयत्वात् न सम्यग्ज्ञानं तद् , इति युक्तम् , तस्य विवेकज्ञानस्य वाक्यार्थज्ञानद्वारा मोक्षौपयिकत्वेन सम्यक्त्वसिद्धेः इति भावः । जीवेश्वरयोः एकत्वमुक्तम् आक्षिपति -

नन्विति ।

जीवेश्वरयोः एकत्वे, जीवस्य ईश्वरे वा, तस्य जीवे वा, अन्तर्भावः? नाद्यः, जीवस्य परस्मात् अन्यत्वाभावे संसारस्य निरालम्बनत्वानुपपत्त्या परस्यैव तदाश्रयत्वप्रसङ्गात् इत्यर्थः ।

‘अनश्नन्नन्यो अभिचाकशीति’ (श्वे. उ. ४-६) इति श्रुतेः, न तस्य संसारिता, इत्याशङ्क्य, द्वितीयं दूषयति -

ईश्वरेति ।

जीवे चेत् ईश्वरः अन्तर्भवति, तदापि ततः अन्यसंसार्यभावात् तस्य च संसारः अनिंष्टः, इति संसारः जगति अस्तङ्गच्छेत् , इत्यर्थः ।

प्रसङ्गद्वयस्य इष्टत्वं निराचष्टे-

तच्चेति ।

संसाराभावे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ (श्वे. उ. ४-६) इत्यादिबन्धशास्रस्य तद्धेतु कर्मविषयकर्मकाण्डस्य च आनर्थक्यम् , ईश्वराश्रिते च संसारे तदभाक्तृत्वश्रुतेः ज्ञानकाण्डस्य मोक्षतद्धेतुज्ञानार्थस्य आनर्थक्यम् , अतो न प्रसङ्गयोः इष्टता इत्यर्थः ।

संसाराभावप्रसङ्गस्य अनिष्टत्वे हेत्वन्तरम् आह -

प्रत्यक्षादीति ।

तत्र प्रत्यक्षविरोधं प्रकटयति -

प्रत्यक्षेणेति ।

आदिशब्दोपात्तम् अनुमानविरोधम् आह -

जगदिति ।

विमतं विचित्रहेतुकम् , विचित्रकार्यत्वात् , प्रासादादिवत् , इत्यर्थः ।

प्रत्यक्षानुमानागमविरोधात् अयुक्तम् ऐक्यम् इति उपसंहरति-

सर्वमिति ।