ऐक्येऽपि संसारित्वम् अविद्यातः, विद्यातः असंसारित्वम् , इति विभागात् न अनुपपत्तिः, इति उत्तरम् आह -
नेत्यादिना ।
तयोः स्वरूपतः विलक्षणत्वे श्रुतिम् आह -
दूरमिति ।
अविद्या, या च विद्या इति प्रसिद्धे, एते विद्याविद्ये दूरं विपरीते, अत्यन्तविरुद्धे इत्यर्थः । विषूची नानागती भिन्नफले इत्यर्थः ।
स्वरूपतो विरोधवत् फलतोऽपि सोऽस्ति इत्याह -
तथेति ।
फलभेदोक्तिमेव व्यनक्ति -
विद्येति ।
तयोः द्विधा विलक्षणत्वे वेदव्यासस्यापि सम्मतिम् आह -
तथा चेति ।
उक्ते अर्थे भगवतोपि सम्मतिम् उदाहरति -
इहचेति ।
द्वयोरपि निष्ठयोः तुल्यं उपादेयत्वम् इति शङ्कां शातयति -
अविद्या चेति ।
अविद्या कार्या हातव्या इत्यत्र श्रुतीः उदाहरति -
श्रुतयस्तावदिति ।
इहेति - जीवदवस्था उच्यते, चेच्छब्दः विद्योदयदौर्लभ्यद्योती, अवेदीत् - अहं ब्रह्म इति विदितवान् इत्यर्थः ।
अथ - विद्यानन्तरमेव, सत्यम् - अवितथम् , पुनरावृत्तिवर्जितं कैवल्यं स्यात् इत्याह -
अथेति ।
अविद्यविषयेऽपि श्रुतिम् आह -
न चेदिति ।
जन्ममरणादिरूपा संसृतिः ‘वनष्टिः, तस्य महत्त्वम् - सम्यग्ज्ञानं विना निवर्तयितुम् अश्क्यत्वम् । विद्याविषये श्रुत्यन्तरम् आह -
तमेवमिति ।
परमात्मानं प्रत्यक्त्वेन यः साक्षात्कृतवान् , स देही जीवन्नेव मुक्तो भवति इत्यर्थः ।
विद्यां विनापि हेत्वन्तरतः मुक्तिम् आशङ्क्य, आह -
नेति ।
भयहेतुम् अविद्यां निराकर्वती, तज्जं भयमपि निरस्यति विद्या, इत्यत्र वाक्यान्तरमाह -
विद्वानिति ।
अविद्याविषये वाक्यान्तरमाह -
अविदुष इति ।
प्रतीचि एकरसे स्वल्पमपि भेदं मन्यमानस्य भेददृष्ट्यनन्तरमेव संसारध्रौव्यम् , इत्यर्थः ।
तत्रैव श्रुत्यन्तरम् आह -
अविद्यायामिति ।
तन्मध्ये तत्परवशतया स्थिताः तत्त्वम् अजानन्तः देहाद्यभिमानवन्तः मूढाः संसरन्ति, इत्यर्थः ।
विद्याविषये श्रुत्यन्तरम् आह -
ब्रह्मेति ।
अविद्याविषये श्रुत्यन्तरम् आह -
अन्योसाविति ।
भेददृष्टिम् अनूद्य तन्निदानं अविद्या, इत्याह -
नेति ।
स च मनुष्याणां पशुवत् देवादीनां प्रेष्यतां प्राप्नोति, इत्याह -
यथेति ।
विद्याविषये वाक्यान्तरम् आह -
आत्मविदिति ।
इदं सर्वं प्रत्यग्भूतं पूर्ण व्रह्म, इत्यर्थः ।
‘ज्ञानादेव तु कैवल्यम् ‘ इत्यत्र श्रृत्यन्तरम् आह -
यदेति ।
न खलु आकाशं चर्मवत् मानवो वेष्टयितुम् ईष्टे, तथा परमात्मानां प्रत्यक्त्वेन अननुभूय न मुच्यत इत्यर्थः ।
आदिशब्देन अनुक्ता विद्याविद्याफलभेदार्थाः श्रुतयो गृह्यन्ते । तासां भूयस्त्वेन प्रामाण्यं सूचयति -
सहस्रश इति ।
विद्याविद्याविषये स्मृतीः उदाहरति-
स्मृतयश्चेति ।
तत्र अविद्याविषयं वाक्यम् आह -
अज्ञानेनेति ।
विद्याविषयं वाक्यद्वयं दर्शयति -
इहेत्यादिना ।
विद्याफलम् अनर्थध्वस्तिः, अविद्याफलम् अनर्थाप्तिः, इत्येतद् अन्वयव्यतिरेकाख्यन्यायादपि सिध्यति, इत्याह -
न्यायतश्चेति ।
तत्रैव पुराणसम्मतिम् आह-
सर्पानिति ।
उदपानाम् - कूपम् , यथा आत्मज्ञाने विशिष्टं फलं स्यात् तथा पश्य, इति योजना ।
न्यायतश्च इति अन्वयव्यतिरेकाख्यं न्यायम् उक्तं विवृणोति -
तथा चेति ।
तत्र आदौ अन्वयम् आचष्टे-
देहादिष्विति ।
अनाद्यानिर्वाच्याविद्यावृतः चिदात्मा देहादौ अनात्मनि आत्मबुद्धिम् आदधाति, तद्युक्तः रागादिना प्रेर्यते, तत्प्रयुक्तश्च कर्म अनुतिष्ठति, तत्कर्ता च यथाकर्म नूतनं देहम् आदत्ते, पूरातनं त्यजति ; इत्येवम् अविद्यावत्वे संसारित्वं सिद्धम् , इत्यर्थः ।
व्यतिरेकम् इदानीं दर्शयति -
देहादीति ।
श्रुतियुक्तिभ्यां भेदे ज्ञाते रागादिध्वस्त्या कर्मोपरमात् अशेषसंसारासिद्धिः, इति अविद्याराहित्ये बन्धध्वस्तिः, इत्यर्थः ।
उक्तान्वयादेः अन्यथासिद्धिं शिथिलयति -
इति नेति ।
उक्तम् अन्वयादिवादिना, केनचिदपि न्यायतः न शक्यं प्रत्याख्यातुम् तदन्यथासिद्धिसाधकाभावात् , इत्यर्थः ।
अन्वयादेः अनन्यथासिद्धत्वे चोद्यमपि प्राचीनं प्रतिनीतम् , इत्याह -
तत्रेति ।
ज्ञानाज्ञानयोः उक्तन्यायेन स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयोः एक्येऽपि बुद्ध्याद्युपाधिभेदात् आविद्यकम् आत्मनः संसारित्वम् आभासरूपं प्रातिभासिकं सिध्यति, इत्यर्थः ।
आत्मनो ब्रह्मता स्वतश्चेद् , अहमिति आत्मभावेन ब्रह्मतापि भायात् , इत्याशह्क्य, आह -
यथेति ।
देहाद्यतिरिक्तत्वस्य आत्मनः वैदिकपक्षे स्वतस्त्वेऽपि, तस्मिन् अहमिति भात्येव, तदतिरिक्तत्वं न भाति, किन्तु अविद्यातः देहाद्यात्मत्वमेव विपरीतं भासते ; तथा आत्मनो ब्रह्मत्वे स्वाभाविकत्वेऽपि तस्मिन् भात्येव, ब्रह्मत्वं न भाति, अविद्यातः अब्रह्मत्वमेव तु अस्य भास्यति, इत्यर्थः ।
आत्मनः देहाद्यात्मत्वम् आविद्यं भाति इत्युक्तम् अनुभवेन स्पष्टयति -
सर्वेति ।
अतस्मिन् तद्बुद्धिः अविद्याकृता इत्यत्र दृष्टान्तम् आह -
यथेति ।
पुरःस्थिते वस्तुनि स्थाणौ अविद्यया पुमानिति निश्चयो जायते, तथा देहादौ अनात्मनि आत्मधीः अविद्यातो निश्चिता, इत्यर्थः ।
देहात्मनोः ऐक्यज्ञाने देहधर्मस्य जरादेः आत्मनि, आत्मधर्मस्य च चैतन्यस्य देहे विनिमयः स्यात् , इत्याशङ्क्य, आह -
न चेति ।
स्थाणौ पुरुषत्वं भ्रान्त्या भाति इति एतावता पुरुषधर्मः - शिरःपाण्यादिः न स्थाणोः भवति, तद्धर्मो वा वक्रत्वादिः न पुंसो दृश्यते, मिथ्याध्यस्ततादात्म्यात् वस्तुतो धर्माव्यतिकरात् , इति । दृष्टान्तम् उक्त्वा दार्ष्टन्तिकम् आह -
तथेति ।
जरादेः अनात्मधर्मत्वेऽपि सुखादेः आत्मधर्मत्वम् इति केचित् , तान्प्रति आह - सुखेति । कामसङ्कल्पादिश्रुतेः अनात्मधर्मत्वज्ञानात् , इत्यर्थः ।
किञ्च, विमतः, न आत्मधर्मः अविद्याकृतत्वात् , जरादिवत् । न च हेत्वसिद्धिः, अतस्मिन् तद् - बुद्धिविषयत्वेन स्थाणौ पुरुषत्ववत् अविद्याकृतत्वस्य उक्तत्वात् , इति मत्वा आह -
अविद्येति ।