श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
, अतुल्यत्वात् ; इति चेत्स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया ; देहात्मनोस्तु ज्ञेयज्ञात्रोरेव इतरेतराध्यासः, इति समः दृष्टान्तःअतः देहधर्मः ज्ञेयोऽपि ज्ञातुरात्मनः भवतीति चेत् , ; अचैतन्यादिप्रसङ्गात्यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयः ज्ञातुः भवन्ति, तर्हि, ‘ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्याध्यारोपिताः, जरामरणादयस्तु भवन्तिइति विशेषहेतुः वक्तव्यः । ‘ भवन्तिइति अस्ति अनुमानम्अविद्याध्यारोपितत्वात् जरामरणादिवत् इति, हेयत्वात् , उपादेयत्वाच्च इत्यादितत्र एवं सति, कर्तृत्वभोक्तृत्वलक्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति, तेन ज्ञातुः किञ्चित् दुष्यति, यथा बालैः अध्यारोपितेन आकाशस्य तलमलिनत्वादिना
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
, अतुल्यत्वात् ; इति चेत्स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्रा अन्योन्यस्मिन् अध्यस्तौ अविद्यया ; देहात्मनोस्तु ज्ञेयज्ञात्रोरेव इतरेतराध्यासः, इति समः दृष्टान्तःअतः देहधर्मः ज्ञेयोऽपि ज्ञातुरात्मनः भवतीति चेत् , ; अचैतन्यादिप्रसङ्गात्यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयः ज्ञातुः भवन्ति, तर्हि, ‘ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनः भवन्ति अविद्याध्यारोपिताः, जरामरणादयस्तु भवन्तिइति विशेषहेतुः वक्तव्यः । ‘ भवन्तिइति अस्ति अनुमानम्अविद्याध्यारोपितत्वात् जरामरणादिवत् इति, हेयत्वात् , उपादेयत्वाच्च इत्यादितत्र एवं सति, कर्तृत्वभोक्तृत्वलक्षणः संसारः ज्ञेयस्थः ज्ञातरि अविद्यया अध्यारोपितः इति, तेन ज्ञातुः किञ्चित् दुष्यति, यथा बालैः अध्यारोपितेन आकाशस्य तलमलिनत्वादिना

स्थाणौ पुरुषत्ववत् आविद्यत्वं देहादेः अयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोः वैषम्यात् , इति शङ्कते -

नेति ।

तदेव प्रपञ्चयति -

स्थाण्वित्यादिना ।

ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः ।

देहात्मबुद्धेः भ्रमत्वाभावे फलितम् आह -

अत इति ।

उपाधिधर्माणां सुखादीनाम् उपहिते जीेवे वस्तुत्वम् अयुक्तम् , अतिप्रसङ्गात् , इति परिहरति -

नेत्यादिना ।

अतिप्रसङ्गमेव प्रकटयति -

यदीति ।

ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः ।

सुखादिः आत्मधर्मो न इति पक्षेऽपि नास्ति विशेषहेतुः, इत्याशङ्क्य, आह -

नेति ।

तदेव अनुमानं साधयति -

अविद्येति ।

विमतम् , न आत्मधर्मः, आगमायित्वात् , संसारवत् , इति अनुमानान्तरम्  आह -

हेयत्वादिति ।

आदिशब्दात् दृश्यत्वजडत्वादि गृह्यते ।

सुखादीनां जरादिवद् आत्मधर्मत्वाभावे, तस्य वस्तुतः असंसारिता, इति फलितम् आह -

तत्रेति ।

आरोपितेन अधिष्ठानस्य वस्तुतः अस्पर्शे दृष्टान्तम् आह -

यथेति ।