श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
यत्तु उक्तम् समः दृष्टान्तः इति, तत् असत्कथम् ? अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितम्तत् व्यभिचरतियत्तु ज्ञातरि व्यभिचरति इति मन्यसे, तस्यापि अनैकान्तिकत्वं दर्शितं जरादिभिः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
यत्तु उक्तम् समः दृष्टान्तः इति, तत् असत्कथम् ? अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितम्तत् व्यभिचरतियत्तु ज्ञातरि व्यभिचरति इति मन्यसे, तस्यापि अनैकान्तिकत्वं दर्शितं जरादिभिः

स्याणौ पुरुषनिश्चयवत् आत्मनो देहाद्यात्मत्वनिश्चयस्य अध्यस्तता, इति अयुक्तम् , दृष्टान्तस्य ज्ञेयमात्रविषयत्वात् , इतरस्य ज्ञेयज्ञातृविषयत्वात् , इति उक्तम् अनुवदति -

यत्त्विति ।

वैषम्यं दूषयति -

तदसदिति ।

तर्हि केन साधर्म्यम् , इति पृच्छति -

कथमिति ।

अभीष्टं साधर्म्यं दर्शयति -

अविद्येति ।

तस्य उभयत्र अनुगतिम् आह -

तन्नेति ।

ज्ञेयान्तरे ज्ञेयस्य आरोपनियमात् ज्ञातरि न आरोपः स्यात् , इत्याशङ्क्य आह -

यत्त्विति ।

नायं नियमः, ज्ञातरि जराद्यारोपस्य उक्तत्वात् , इत्याह -

तस्यापीति ।

ज्ञेयस्यैव ज्ञेयान्तरे अध्यासनियमस्य इति यावत् । अतो ज्ञातरि न आरोपव्यभिचारशङ्का, इत्यर्थः ।