श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत् , ; सर्वैरभ्युपगतत्वात्सर्वैः आत्मवादिभिः अभ्युपगतः दोषः एकेन परिहर्तव्यः भवतिकथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगतातथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु ; अविद्याविषये अर्थवत्त्वम्यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम् , मुक्तावस्थायाम् , एवम्
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत् , ; सर्वैरभ्युपगतत्वात्सर्वैः आत्मवादिभिः अभ्युपगतः दोषः एकेन परिहर्तव्यः भवतिकथम् अभ्युपगतः इति ? मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिः इष्यते तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगतातथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु ; अविद्याविषये अर्थवत्त्वम्यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्राद्यर्थवत्त्वम् , मुक्तावस्थायाम् , एवम्

ईश्वरत्वे सति आत्मनः असंसारित्वे विधिशास्रस्य अध्यक्षादेश्च आनर्थक्यात् तात्त्विकमेव तस्य संसारित्वम् , इति शङ्कते -

नन्विति ।

विद्यावस्थायाम्  अविद्यावस्थायां वा शास्त्रानर्थक्यम् , इति विकल्प्य आद्यं प्रत्याह -

न सर्वैरिति ।

विदुषो मुक्तस्य संसारतदाधारत्वयोः अभावस्य सर्ववादिसम्मतत्वात् तत्र शास्त्रानर्थक्यादि चोद्यं मयैव न प्रतिविधेयम् इत्यर्थः ।

सङ्ग्रहवाक्य विवृणोति -

सर्वैरिति ।

अभिप्रायाज्ञानात् प्रश्ने स्वाभिप्रायम् आह -

कथमित्यादिना ।

तर्हि मुक्तान्प्रति विधिशास्त्रस्य अध्यक्षादेश्च आनर्थक्यम् , इत्याशङ्क्य आह -

न चेति ।

नहि व्यवहारातीतेषु तेषु गुणदोषशङ्का, इत्यर्थः ।

द्वेैतिनां मते, मुक्तात्मस्विव अस्मत्पक्षेऽपि क्षेत्रज्ञस्य ईश्वरत्वे, तं प्रति च शास्त्राद्यानर्थक्यम् विद्यावस्थायाम् आस्थितमिति, फलितम् आह -

तथेति ।

द्वितीयं दूषयति -

अविद्येति ।

तदेव दृष्टान्तेन विवृणोति -

यथेति ।

एवम् - अद्वेैतवादिनामपि विद्योदयात् प्राक् अर्थवत्वं शास्त्रादेः, इति शेषः ।