श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु आत्मनः बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्अतः हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यात्अद्वैतिनां पुनः, द्वैतस्य अपरमार्थत्वात् , अविद्याकृतत्वात् बन्धावस्थायाश्च आत्मनः अपरमार्थत्वे निर्विषयत्वात् , शास्त्राद्यानर्थक्यम् इति चेत् , ; आत्मनः अवस्थाभेदानुपपत्तेःयदि तावत् आत्मनः बन्धमुक्तावस्थे, युगपत् स्याताम् , क्रमेण वायुगपत् तावत् विरोधात् सम्भवतः स्थितिगती इव एकस्मिन्क्रमभावित्वे , निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गःअन्यनिमित्तत्वे स्वतः अभावात् अपरमार्थत्वप्रसङ्गःतथा सति अभ्युपगमहानिःकिञ्च, बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमती अन्तवती ; तच्च प्रमाणविरुद्धम्तथा मोक्षावस्था आदिमती अनन्ता प्रमाणविरुद्धैव अभ्युपगम्यते अवस्थावतः अवस्थान्तरं गच्छतः नित्यत्वम् उपपादयितुं शक्यम्अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो कल्प्यते, अतः द्वैतिनामपि शास्त्रानर्थक्यादिदोषः अपरिहार्य एव ; इति समानत्वात् अद्वैतवादिना परिहर्तव्यः दोषः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु आत्मनः बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषाम्अतः हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यात्अद्वैतिनां पुनः, द्वैतस्य अपरमार्थत्वात् , अविद्याकृतत्वात् बन्धावस्थायाश्च आत्मनः अपरमार्थत्वे निर्विषयत्वात् , शास्त्राद्यानर्थक्यम् इति चेत् , ; आत्मनः अवस्थाभेदानुपपत्तेःयदि तावत् आत्मनः बन्धमुक्तावस्थे, युगपत् स्याताम् , क्रमेण वायुगपत् तावत् विरोधात् सम्भवतः स्थितिगती इव एकस्मिन्क्रमभावित्वे , निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गःअन्यनिमित्तत्वे स्वतः अभावात् अपरमार्थत्वप्रसङ्गःतथा सति अभ्युपगमहानिःकिञ्च, बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमती अन्तवती ; तच्च प्रमाणविरुद्धम्तथा मोक्षावस्था आदिमती अनन्ता प्रमाणविरुद्धैव अभ्युपगम्यते अवस्थावतः अवस्थान्तरं गच्छतः नित्यत्वम् उपपादयितुं शक्यम्अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो कल्प्यते, अतः द्वैतिनामपि शास्त्रानर्थक्यादिदोषः अपरिहार्य एव ; इति समानत्वात् अद्वैतवादिना परिहर्तव्यः दोषः

द्वैेतिभिः अद्वैतिनां न साम्यम् , इति शंकते -

नन्विति ।

अवस्थयोः वस्तुत्वे तन्मते शास्त्राद्यर्थवत्त्वं फलितम् आह -

अत इति ।

सिद्धान्ते तु न अवस्थयोः वस्तुता, इति वैषम्यम् आह -

अद्वैतिनामिति ।

व्यावहारिकं द्वैतं तन्मतेऽपि स्वीकृतम् , इत्याशङ्क्य, आह -

अविद्येति ।

कल्पितद्वैतेन व्यवहारात्  न तस्य वस्तुता, इत्यर्थः ।

बन्धावस्थायाः वस्तुत्त्वाभावे दोषान्तरम् आह-

बन्धेति ।

आत्मनः तत्वतः अवस्थाभेदः द्वैतिनामपि नास्ति, इति परिहरति -

नेति ।

अनुपपत्तिं दर्शयितं विकल्पयति -

यदीति ।

तत्र अद्यं दूषयति -

युगपदिति ।

द्वितीयेऽपि क्रमभाविन्योः अवस्थयोः निर्निमित्तत्वं सनिमित्तत्वं वा, इति विकल्प्य, अद्ये सदा प्रसङ्गात् बन्धमोक्षयोः अव्यवस्था स्यात् ; इत्याह -

क्रमेति ।

कल्पान्तरं निरस्यति -

अन्येति ।

बन्धमोक्षावस्थे, न परमार्थे, अस्वाभाविकत्वात् , स्फटिकलौहित्यवत् , इति स्थिते, फलितम् आह -

तथा चेति ।

वस्तुत्वम् इच्छता अवस्थयोः वस्तुत्वोपगमात् , इत्यर्थः ।

इतश्च अवस्थयोः न वस्तुत्वम् , इत्याह -

किञ्चेेति ।

अवस्थयोः वस्तुत्त्वम् इच्छता तयोः यौगपद्यायोगात् वाच्ये क्रमे, बन्धस्य पूर्वत्वं मुक्तेश्च पाश्चात्यम् इति स्थिते, बन्धस्य आदित्वकृतं दोषम् आह -

बन्धेति ।

तस्याश्च अकृताभ्यागमकृतविनाशनिवृत्तये अनादित्वं एष्टव्यम् अन्तवत्त्वञ्च मुक्त्यर्थम् आस्थेयम् ; तच्च यत् अनादिभावरूपं तत् नित्यम् , यथा आत्मा, इति व्याप्तिविरुद्धम् , इत्यर्थः ।

मोक्षस्य पाश्चात्यकृतं दोषम् आह -

तथेति ।

सा हि ज्ञानादिसाध्यात्वात् आदिमती, पुनरावृत्त्यनङ्गीकारात् अनन्ता च । तच्च यद् सादिभावरूपम् तद् अन्तवत् , यथा पटादि, इति व्याप्त्यन्तरविरुद्धम् , इत्यर्थः ।

किञ्च, क्रमभाविनीभ्याम् अवस्थाभ्याम् आत्मा सम्बध्यते, न वा, प्रथमे, पूर्वावस्थया सहैव उत्तरावस्थां गच्छति चेद् , उत्तरावस्थायामपि पूर्वावस्थावस्थानाद् अनिर्मोक्षः ; यदि पूर्वावस्थां त्यक्त्वा उत्तरावस्थां गच्छति, तदा पूर्वत्यागोत्तराप्त्योः आत्मनः सातिशयत्वात् नित्यत्वानुपपत्तिः, इत्याह -

न चेति ।

आत्मनः अवस्थाद्वयसम्बन्धो नास्ति इति, द्वितीयम् अनूद्य दूषयति -

अथेत्यादिना ।