श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
शास्त्रानर्थक्यम् , यथाप्रसिद्धाविद्वत्पुरुषविषयत्वात् शास्त्रस्यअविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम् , विदुषाम् ; विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति, तयोः अहमिति आत्मदर्शनानुपपत्तेः हि अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा ऐकात्म्यं पश्यति ; किमुत विवेकीतस्मात् विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति हिदेवदत्त, त्वम् इदं कुरुइति कस्मिंश्चित् कर्मणि नियुक्ते, विष्णुमित्रःअहं नियुक्तःइति तत्रस्थः नियोगं शृण्वन्नपि प्रतिपद्यतेवियोगविषयविवेकाग्रहणात् तु उपपद्यते प्रतिपत्तिः ; तथा फलहेत्वोरपि
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
शास्त्रानर्थक्यम् , यथाप्रसिद्धाविद्वत्पुरुषविषयत्वात् शास्त्रस्यअविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम् , विदुषाम् ; विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्वदर्शने सति, तयोः अहमिति आत्मदर्शनानुपपत्तेः हि अत्यन्तमूढः उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा ऐकात्म्यं पश्यति ; किमुत विवेकीतस्मात् विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनः भवति हिदेवदत्त, त्वम् इदं कुरुइति कस्मिंश्चित् कर्मणि नियुक्ते, विष्णुमित्रःअहं नियुक्तःइति तत्रस्थः नियोगं शृण्वन्नपि प्रतिपद्यतेवियोगविषयविवेकाग्रहणात् तु उपपद्यते प्रतिपत्तिः ; तथा फलहेत्वोरपि

तर्हि, पक्षद्वयेऽपि दोषाविशेषात् न अद्वैतमतानुरागे हेतुः, इत्याशङ्क्य, अविद्याविषये च इत्युक्तं विवृणोति -

न चेति ।

तदेव स्फुटयति -

अविदुषां हीति ।

फलम् - भोक्तृत्वम् , कर्तृत्वम् - हेतुः यद्वा फलम् - देहविशेषः. हेतुं - अदृष्टम् ; तयोः अऩात्मनोः ‘भोक्ताहम् ‘ ‘कर्ताहम् ‘ ‘मनुष्योऽहम् ‘ इत्याद्यात्मदर्शनम् अधिकारकारणम् , तेन अविद्बद्विषयं विधिनिषेधशास्त्रम्  इत्यर्थः ।

विदुषामपि ‘मनुष्योऽहम् ‘ इत्यादिव्यवहारात् तद्विषयं शास्त्रं किं न स्यात् ? इत्याशङ्क्य, आह -

नेति ।

भोक्तृत्वकर्तृत्वाभ्यां ब्राह्मण्यादिमतः देहात् धर्माधर्माभ्यां च आत्मनः अन्यत्वं पश्यतः न विधिनिषेधाधिकारित्वम् , उक्तफलादौ आत्मीयाभिमानासम्भवात् , इत्यर्थः ।

आत्मनः देहादेः अन्यत्वदर्शिनः न देहादौ आत्मधीः, इत्येतद् उपपादयति -

न हीति ।

विदुषो न विधिनिषेधाकारिता, इत्युक्तम् उपसंहरति -

तस्मादिति ।

शास्त्रस्य अविद्वद्विषयत्वमिव विद्वद्विषयत्वमपि मन्तव्यम् , उभयोरपि शास्त्रथवणाविशेषात् , इत्याशङ्क्य, आह -

न हीति ।

तत्रस्थः - यस्मिन् देशे देवदत्तः स्थितः, तत्रैव वर्तमानः सन् , इत्यर्थः ।

ननु, देवदत्ते  नियुक्ते विष्णुमित्रोऽपि कदाचित् नियुक्तोऽस्मि इति प्रतिपद्यते, सत्यम् , नियोगविषयात् नियोज्यात् आत्मनो विवेकाग्रहणात् नियोज्यत्वभ्रान्तेः, इत्याह -

नियोगेति ।

अविवेकिनो नियोगधीः भवति इति दृष्टान्तम् उक्त्वा, फले हेतौ च आत्मदृष्टिविशिष्टस्य अविदुषः सम्भवत्येव विधिनिपेधाधिकारित्वम् इति दार्ष्टान्तिकम् आह -

तथेति ।