श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु प्राकृतसम्बन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषयाफलहेतुभ्याम् अन्यात्मविषयदर्शनेऽपि सतिइष्टफलहेतौ प्रवर्तितः अस्मि, अनिष्टफलहेतोश्च निवर्तितः अस्मीति ; यथा पितृपुत्रादीनाम् इतरेतरात्मान्यत्वदर्शने सत्यपि अन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः ; व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात्प्रतिपन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्याम् आत्मनः अन्यत्वं प्रतिपद्यते, पूर्वम्तस्मात् विधिप्रतिषेधशास्त्रम् अविद्वद्विषयम् इति सिद्धम्
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु प्राकृतसम्बन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषयाफलहेतुभ्याम् अन्यात्मविषयदर्शनेऽपि सतिइष्टफलहेतौ प्रवर्तितः अस्मि, अनिष्टफलहेतोश्च निवर्तितः अस्मीति ; यथा पितृपुत्रादीनाम् इतरेतरात्मान्यत्वदर्शने सत्यपि अन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः ; व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोः आत्माभिमानस्य सिद्धत्वात्प्रतिपन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्याम् आत्मनः अन्यत्वं प्रतिपद्यते, पूर्वम्तस्मात् विधिप्रतिषेधशास्त्रम् अविद्वद्विषयम् इति सिद्धम्

विधिनिषेधशास्रम् अविद्वद्विषयम् इति वदता शास्त्रानर्थक्यं समाहितम् , सम्प्रति शास्त्रस्य विद्वद्विषयत्वेनैव अर्थवत्वं शक्यसमर्थनम् इति शङ्कते -

नन्विति ।

प्रकृतिः - अवद्या, ततो जातो यो देहादौ अभिमातात्मा सम्बन्धः विद्योदयात् प्राक् अनुभूतः, तदपेक्षया विधिना प्रवर्तितोऽम्मि, निपेधेन नवर्तितोऽस्मि, इति विधिनिषेधविषया सत्यामपि विद्यायां धीः युक्तैव, इत्यर्थः ।

विदुषोऽपि पूर्वम् आविद्यं सम्बन्धम् अपेक्ष्य विधिनिषेधविषयां धियम् उक्तामेव व्यक्ताकरोति -

इष्टेति ।

ननु, अविदुषः मिथ्याभिमानवत् न विदुषः सोऽनुवर्तते, तथा च अविद्यासम्बन्धापेक्षया न युक्ता विदुषो यथोक्ता धीः इति तत्राह -

यथेति ।

पिता, पुत्रो, भ्राता, इत्यादीनां मिथः अन्यत्वदृष्टावपि अन्योन्यनियोगार्थस्य निषेधार्यस्य च धीः इष्टा, ‘अथानः सम्पत्तिर्यदा पैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोकः’ (बृ. उ. १-५-१७) इत्यादिसम्प्रत्तिश्रुत्या अशेषानुष्ठानस्य पुवकार्यता प्रतिपादनात् । पुत्रञ्च अधिकृत्य विधिनिषेध प्रवृत्तौ तस्य तदशक्तौ पितुः तदर्था धोः उपगता । तथा भ्रात्रादिष्वपि द्रष्टव्यम् । एवं विदुषः हेतुफलाभ्याम्  अन्यत्वदर्शनेऽपि प्राक्कालीनाविद्यदेहादिसम्बन्धात् अविरुद्धा विधिनिषेधा धीः, इत्यर्थः ।

पुत्रादीनां मिथ्याभिमानात् मिथः नियोगधीः युक्ता, तत्त्वदर्शिनस्तु तदभावात् न देहादिसम्बन्धाधीना नियोगधीः इति परहरति -

नेत्यादिना ।

किञ्च ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ‘ इति सर्वापेक्षाधिकरणे सम्यग्ज्ञानस्य अदृष्टसाध्यत्वोक्तेः विधिनिषेधार्थानुष्ठानं सम्यग्ज्ञानात्पूर्वमिति, कुतो विदुषः तदनुष्ठानम् ? इत्याह -

प्रतिपन्नेति ।

सति अदृष्टे सम्यग्धीदृष्टेः, असति च अशुद्धबुद्धेः तदभावात् , अन्वयव्यतिरेकाभ्याम् , विविदिषावाक्याच्च विधिनिषेधानुष्ठानात् पूर्वं न सम्यग्धीः, इत्याह -

न पूर्वमिति ।

विधिनिषेधयोः विद्वद्विषयत्वायोगे फलितम् आह -

तस्मादिति ।