शास्त्रस्य अविद्वद्विषयत्वेन उक्तम् अर्थवत्त्वम् आक्षेपसमाधिभ्यां प्रपञ्चयितुम् आक्षिपति -
नन्विति ।
चकारात् ऊर्ध्वम् अप्रवृत्तिरिति सम्बध्यते । आत्मनो देहाद्व्यतिरेकं पश्यतां देहाद्यभिमानरूपाधिकारहेत्वभावात् विधितो यागादौ अप्रवृत्तिः, निषेधाच्च अभक्ष्यभक्षणादेः न निवृत्तिः । अतः तेषां प्रवृत्तिनिवृत्त्योः अभावे, देहादौ आत्मत्वम् अनुभवतामपि न ते युक्ते तेषां पारलौकिकभोक्तृप्रतिपत्त्यभावात् , इत्यर्थः ।
विदुषाम् अविदुषां च प्रवृत्तिनिवृत्त्यभावे फलितम् आह-
अत इति ।
आत्मनो देहाद्यतिरेकं परोक्षम् अपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रानुरोधादेव प्रवृत्तिमिवृत्त्युपपत्तेः न शास्त्रानर्थक्यम् , इति उत्तरम् आह -
नेत्यादिना ।
प्रसिद्धिः अत्र शास्त्रीया अभिमता ।
एतदेव विवृण्वन् ब्रह्मविदो वा, नैरात्म्यवादिनो वा, परोक्षज्ञानवतो वा, प्रवृत्तिनिवृत्ती विवक्षसि, इति विकल्प्य, आद्यं दूषयति -
ईश्वरेति ।
न निवर्तते च इत्यपि द्रष्टव्यम् ।
द्वितीयं निरस्यति -
तथेति ।
पूर्ववत् अत्रापि सम्बन्धः ।
तृतीयम् अङ्गीकरोति -
यथेति ।
विधिनिषेधादीनां प्रसिद्धिं अनुरुन्धानः सन् इति यावत् । चकारात् निवर्नते च इति अऩुकृष्यते ।
ब्रह्मविदं नैरात्म्यवादिनं च त्यकत्वा देहाद्यतिरिक्तम् आत्मानां परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतः, विधिनिषेधाधिकारित्वे सिद्धे फलम् आह -
अत इति ।