श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
यत्तूक्तम्ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति, क्षेत्रज्ञानां ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्गःइति, एतौ दोषौ प्रत्युक्तौविद्याविद्ययोः वैलक्षण्याभ्युपगमात्इतिकथम् ? अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं दुष्यतीतितथा दृष्टान्तः दर्शितःमरीच्यम्भसा ऊषरदेशो पङ्कीक्रियते इतिसंसारिणः अभावात् संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोः अविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
यत्तूक्तम्ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति, क्षेत्रज्ञानां ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्गःइति, एतौ दोषौ प्रत्युक्तौविद्याविद्ययोः वैलक्षण्याभ्युपगमात्इतिकथम् ? अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं दुष्यतीतितथा दृष्टान्तः दर्शितःमरीच्यम्भसा ऊषरदेशो पङ्कीक्रियते इतिसंसारिणः अभावात् संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोः अविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः

‘क्षेत्रज्ञं चापि’ इत्यत्र क्षेत्रज्ञेश्वरयोः ऐक्यं स्वाभीष्टं स्पष्टयितुं प्रत्युक्तमेव चोद्यम् अनुद्रवति -

यत्तूक्तमिति ।

तात्त्विकम् एकत्वम् , अतात्त्विकं संसारित्वम् , इत्यङ्गीकृत्य उक्तमेव समाधिं स्मारयति -

एताविति ।

ईश्वरस्य संसारित्वं संमार्यभावेन संसाराभावश्च इत्युक्तौ दोषौ, विद्याविद्ययोः वैलक्षण्येऽपि कथं प्रत्युक्तौ, इति दृच्छति-

कथमिति ।

कल्पितसंसारेण कल्पनाधिष्ठानम् अद्वयं वस्तु वस्तुतो न सम्बद्धम् , इति परिहरति-

अविद्येति ।

तद्विषयम् - कल्पनास्पदम् अधिष्ठानम् , इति यावत् ।

कल्पितेन अधिष्ठानस्य वस्तुतः असंस्पर्शे दृष्टान्तं स्मारयति-

तथा चेति ।

ईश्वरस्य नंसारित्वाप्रसङ्गं प्रकटोकृत्य प्रसङ्गान्तरनिरासम् अनुस्मारयति -

संसारिण इति ।