मात्रपदस्य व्यावर्त्य मानयुक्त्याख्यम् अवष्टम्भान्तरम् इति वक्तुं केवलपदम् । यया अविद्यया विरुद्धमपि निर्वोढुं शक्यते, तस्याः स्वातन्त्र्याभावात् चितः अन्यस्य अविद्यमानत्वेन अतदाश्रयत्वात् , -तस्याः विद्यास्वभावतया तदाश्रयत्वव्याघातात् , आश्रयजिज्ञासया पृच्छति -
अत्राहेति ।
आश्रयमात्रं पृच्छ्यते? तद्विशेषो वा? प्रथमे, प्रश्नस्य अनवकाशत्वं मत्वा आह -
यस्येति ।
अविद्या दृश्या? अदृश्या वा? दृश्यत्वे, पारतन्त्र्यात् किञ्चिन्निष्ठत्वेनैव तदूदृष्टेः न आश्रयमात्रं प्रष्टव्यम् , अदृश्यत्वे वा, अप्रकाशत्वाद् असिद्धिरेव स्यात् , इत्यर्थः ।
द्वीतीयम् आलम्बते -
कस्येति ।
अविद्यायाः दृश्यमानत्वात् आश्रयविशेषस्य आत्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्य निरवकाशता, इति उत्तरम् आह -
अत्रेति ।
प्रश्नानर्थक्यं प्रश्नद्वारा स्फोरयति -
कथमित्यादिना ।
तथापि कथं प्रश्नासिद्धिः? तत्राह -
न चेति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहीति ।
दृष्टान्तदार्ष्टान्तिकयोः वैषम्यं चोदयति -
नन्विति ।
अज्ञानाश्रयस्य परोक्षत्वेऽपि प्रश्ननैरर्थक्यम् , इ्त्याह -
अप्रत्यक्षेणेति ।
अविद्यावतः अप्रत्यक्षत्वेऽपि तेन अविद्यासम्बन्धे सिद्धेप्रष्टुः तव प्रश्नानर्थक्यसमाधिः न कश्चित् , इत्यर्थः ।
अबुद्धपराभिसन्धिः शङ्कते -
अविद्याया इति ।
अविद्यावतः तत्परिहारात् न अन्येन प्रयतितव्यम् , इत्याह -
यस्येति ।
ममैव अविद्यावत्वात् तत्परिहारे मया प्रयतितव्यम् , इति शह्कते -
नन्विति ।
तर्हि प्रश्नानर्थक्यम् , इति सिद्धिान्ती स्वाभिसन्धिम् आह -
जानासीति ।
आत्मानम् अविद्यावन्तं जानन्नपि तद्बिषयाध्यक्षाभावत् पृच्छामि, इति शङ्कते -
जानामीति ।
अविद्यावतः अप्रत्यक्षत्वं वदता - तस्य ‘अहमविद्यावान् ‘ अविद्याकार्यावत्त्वात् , व्यतिरेकेण मुक्तात्मवत, इति अनुमेयत्वं इष्टम् , इति अभ्युपेत्य दूषयति -
अनुमानेनेति ।
आत्मनः अविद्यासम्बन्धग्रहे का अनुपपत्तिः? इति आशङ्क्य, ज्ञातैव आत्मा स्वस्य अविद्यासम्बन्धं बुध्यते? अन्यो वा ज्ञाता? इति विकल्प्य, आद्यं दूषयति -
न हीति ।
तत्काले स्वस्य अविद्यां प्रति ज्ञातृत्वावस्थायाम् , इति यावत् ।
अविद्यां विषयत्वेन गृहेत्वा तज्ज्ञातृत्वेनैव उपयुक्तस्य आत्मनः तस्याः स्वात्मनि कुतः सम्बन्धज्ञातृत्वम् ? एकस्य कर्मकर्तृत्वविरोधात् , इत्याह -
अविद्याया इति ।
दीतीयं निरस्यति -
न चेति ।
यो ग्रहीता, स न सम्भवति, इति सम्बन्धः । तद्विषयमिति । ज्ञातुः अविद्यायाश्च सम्बन्धः तच्छब्दार्थः ।
अनवस्थामेव प्रपञ्चयति -
यदीति ।
आत्मनः स्वपरज्ञेयत्वायोगात् तस्मिन् अविद्यासम्बन्धस्य अप्रामाणिकत्वात् नित्यानुभवगम्यत्वे स्थिते, फलितं आह -
यदि पुनरिति ।
यदा च एवं, तदा इत्यध्याहार्यम् ।