श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु अयमेव दोषः, यत् दोषवत्क्षेत्रविज्ञातृत्वम् ; विज्ञानस्वरूपस्यैव अविक्रियस्य विज्ञातृत्वोपचारात् ; यथा उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः तद्वत्यथा अत्र भगवता क्रियाकारकफलात्मत्वाभावः आत्मनि स्वत एव दर्शितःअविद्याध्यारोपितः एव क्रियाकारकादिः आत्मनि उपचर्यते ; तथा तत्र तत्र एवं वेत्ति हन्तारम्’ (भ. गी. २ । १९), प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः’ (भ. गी. ३ । २७), नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादिप्रकरणेषु दर्शितःतथैव व्याख्यातम् अस्माभिःउत्तरेषु प्रकरणेषु दर्शयिष्यामः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु अयमेव दोषः, यत् दोषवत्क्षेत्रविज्ञातृत्वम् ; विज्ञानस्वरूपस्यैव अविक्रियस्य विज्ञातृत्वोपचारात् ; यथा उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः तद्वत्यथा अत्र भगवता क्रियाकारकफलात्मत्वाभावः आत्मनि स्वत एव दर्शितःअविद्याध्यारोपितः एव क्रियाकारकादिः आत्मनि उपचर्यते ; तथा तत्र तत्र एवं वेत्ति हन्तारम्’ (भ. गी. २ । १९), प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः’ (भ. गी. ३ । २७), नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादिप्रकरणेषु दर्शितःतथैव व्याख्यातम् अस्माभिःउत्तरेषु प्रकरणेषु दर्शयिष्यामः

ज्ञातुः आत्मनः न किञ्चिद् - दुष्यति इति, एतद् अमृष्यमाणः शङ्कते -

नन्विति ।

किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वम् ? ज्ञानस्वरूपत्वं वा? नाद्यः, तदनभ्युपगमात् तत्प्रयुक्तदोषाभावात् । द्वीतीये ज्ञातृत्वस्य औपचरिकत्वात् न तत्कृतो दोषोऽस्ति, इत्याह -

नेत्यादिना ।

असत्यामपि क्रियायां क्रियोपचारं दृष्टान्तेन स्फुटयति -

यथेति ।

आत्मनि वस्तुतः विक्रियाभावे भगवदनुमतिं दर्शयति -

यथात्रेति ।

गीताशास्त्रं सप्तम्यर्थः । स्वत एव आत्मनि क्रियाद्यात्मत्वाभावः भगवता शास्त्रे यथोक्तः, तथैव व्याख्यातम् अस्माभिः, इति सम्बन्धः ।

कथं तर्हि क्रियादिः आत्मनि भाति? तत्राह -

अविद्येति ।

यथा वस्तुतो नास्ति आत्मनि क्रियादिः, उपचारात्तु भाति, तथा तत्र तत्र अतीतप्रकरणेषु भगवता कृतो यत्नः, इत्याह -

तथेति ।

न केवलम् अतीतेष्वेव प्रकरणेषु वास्तवक्रियाद्यभावात् आत्मनि आद्यासिकी तद्धीः उक्ता, किन्तु वक्ष्यमाणप्रकरणेष्वपि तथैव भगवदभिप्रायदर्शनं भविष्यति, इत्याह -

उत्तरेषु चेति ।