आत्मनि वास्तवक्रियाद्यभावे अध्यासाच्च तत्सिद्धौ, कर्मकाण्डस्य अविद्वदधिकारित्वप्राप्तौ, ‘विद्वान् यजेत’ ‘ज्ञात्वा कर्मारभेत’ इत्यादिशास्रविरोधः स्यात् , इति शङ्क्ते -
हन्तेति ।
शास्रस्य व्यतिरेकविज्ञानाभिप्रायत्वात् अशनायाद्यतीतात्मधीविधरस्यैव कर्मकाण्डाधिकारिता, इति अङ्गीकरोति -
सत्यमिति ।
कथम् अज्ञस्यैैव कर्मधिकारित्वम् उपपन्नम् ? इत्याशङ्क्य, आह -
एतदेव चेति ।
ज्ञानिनः ज्ञाननिष्ठायामेव अधिकारः, निष्ठान्तरे तु अज्ञस्यैव, इति उपसंहारप्रकरणे विशेषतः भविष्यति, इत्याह -
सर्वेति ।
तदेव अनुक्रामति -
समासेनेति ।
जीवब्रह्मणोः ऐक्याभ्युपगमे न किञ्चिद् अवद्यम् , इति उपसंहरति -
अलमिति
॥ २ ॥