श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदं शरीरम्इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यतेतत्क्षेत्रं यच्चइत्यादि, व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्याय्यः इति
इदं शरीरम्इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यतेतत्क्षेत्रं यच्चइत्यादि, व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासः न्याय्यः इति

एवं श्लोकद्वयं व्याख्याय श्लोकान्तरम् अवतारयति -

इदमिति ।

कुत्र सङ्ग्रहोक्तिः उपयुज्येते?  तत्राह -

व्याचिख्यासितस्येति ।

प्रतिपत्तिसौकर्यार्थं सङ्ग्रहेक्तिः अर्थवती, इत्यर्थः ।