श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव
इन्द्रियाणि दशैकं पञ्च चेन्द्रियगोचराः ॥ ५ ॥
महाभूतानि महान्ति तानि सर्वविकारव्यापकत्वात् भूतानि सूक्ष्माणिस्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते अहङ्कारः महाभूतकारणम् अहंप्रत्ययलक्षणःअहङ्कारकारणं बुद्धिः अध्यवसायलक्षणातत्कारणम् अव्यक्तमेव , व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम्एवशब्दः प्रकृत्यवधारणार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः - शब्दः भेदसमुच्चयार्थःइन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि, वाक्पाण्यादीनि पञ्च कर्मनिवर्तकत्वात् कर्मेन्द्रियाणि ; तानि दशएकं ; किं तत् ? मनः एकादशं सङ्कल्पाद्यात्मकम्पञ्च इन्द्रियगोचराः शब्दादयो विषयाःतानि एतानि साङ्ख्याः चतुर्विंशतितत्त्वानि आचक्षते ॥ ५ ॥
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव
इन्द्रियाणि दशैकं पञ्च चेन्द्रियगोचराः ॥ ५ ॥
महाभूतानि महान्ति तानि सर्वविकारव्यापकत्वात् भूतानि सूक्ष्माणिस्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते अहङ्कारः महाभूतकारणम् अहंप्रत्ययलक्षणःअहङ्कारकारणं बुद्धिः अध्यवसायलक्षणातत्कारणम् अव्यक्तमेव , व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम्एवशब्दः प्रकृत्यवधारणार्थः एतावत्येव अष्टधा भिन्ना प्रकृतिः - शब्दः भेदसमुच्चयार्थःइन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वात् बुद्धीन्द्रियाणि, वाक्पाण्यादीनि पञ्च कर्मनिवर्तकत्वात् कर्मेन्द्रियाणि ; तानि दशएकं ; किं तत् ? मनः एकादशं सङ्कल्पाद्यात्मकम्पञ्च इन्द्रियगोचराः शब्दादयो विषयाःतानि एतानि साङ्ख्याः चतुर्विंशतितत्त्वानि आचक्षते ॥ ५ ॥

क्षेत्रादियाथात्म्यस्तुत्या प्रलोभिताय, किं तत् ? इति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति स्तुत्येति महत्वे हेतुमाह-

सर्वेति ।

भूतशब्देन स्थूलानामपि विशेषाभावात् ग्रहे का हानिः? इत्याशङ्क्य, आह -

स्थूलानीति ।

अहङ्कारः - अहंप्रत्ययलक्षण इति सम्बन्धः ।

भूतानां प्रतीतिकत्वेन अभिमानमात्रात्मत्वं मत्वा अहङ्कारं, विशिनष्टि -

महाभूतेति ।

‘महतः परम् ‘ इत्यादौ प्रसिद्धं महच्छब्दार्थम् अहङ्कारहेतुमाह -

अहङ्कारेति ।

ईश्वरशक्तिः इत्युक्ते चैतन्यमपि शङ्क्येत, तदर्यमाह -

ममेति ।

अवधारणरूपम् अर्थमेव स्फुटयति -

एतावत्येवेति ।

पञ्चतन्मात्राणि अहङ्कारः महत् अव्याकृतम् इति अष्टधा भिन्नत्वम् । मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयः चकारार्थः ।

दश इन्द्रियाण्येव विभज्य व्युत्पादयति -

श्रोत्रेत्यादिना ।

तदेव प्रश्नद्वारा स्फुटयति -

किन्तदिति ।

शब्दादिविषयशब्देन स्थूलानि भूतानि गृह्यन्ते ।

उक्तेषु तन्मात्रादिषु तन्त्रान्तरीयसंमतिमाह -

तानीति ।

‘मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः’ इति पठन्ति

॥ ५ ॥