श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ इदानीम् आत्मगुणा इति यानाचक्षते वैशेषिकाः तेपि क्षेत्रधर्मा एव तु क्षेत्रज्ञस्य इत्याह भगवान् -
अथ इदानीम् आत्मगुणा इति यानाचक्षते वैशेषिकाः तेपि क्षेत्रधर्मा एव तु क्षेत्रज्ञस्य इत्याह भगवान् -

अव्यक्ताहङ्कारादीनां त्रैगुण्याभिमानादिधर्मकत्वं प्रसिद्धमिति, शब्दादीनामेव ग्रहणे कर्मेन्द्रियाणां विषयानुक्तेः वैरूप्यप्रसङ्गात् , क्षेत्रनिरूपणस्य च प्रकृतत्वात् , स्वरूपनिर्देशेनैव तत्क्षेत्रं ‘यच्च यादृक्चे’ ति व्याख्यातम् । इदानीम् इच्छादीनाम् आत्मविकारत्वनिवृत्तये क्षेत्रविकारत्वनिरूपणेन ‘यद्विकारि’ इत्येतन्निरूपयन् मतान्तरनिवृत्तिपरत्वेन श्लोकमवतारयति -

अथेति ।

सर्वज्ञोक्तिविरोधात् हेयं वैशेषिकं मतम् इति मत्वा उक्तम् -

भगवानिति ।