श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥
इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम् , पुनः तज्जातीयमुपलभमानः तमादातुमिच्छति सुखहेतुरिति ; सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम्तथा द्वेषः, यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् , पुनः तज्जातीयमर्थमुपलभमानः तं द्वेष्टि ; सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेवतथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेवदुःखं प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम्सङ्घातः देहेन्द्रियाणां संहतिःतस्यामभिव्यक्तान्तःकरणवृत्तिः, तप्त इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना ; सा क्षेत्रं ज्ञेयत्वात्धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते ; सा ज्ञेयत्वात् क्षेत्रम्सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम्यत उक्तमुपसंहरतिएतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम् यस्य क्षेत्रभेदजातस्य संहतिः इदं शरीरं क्षेत्रम्’ (भ. गी. १३ । १) इति उक्तम् , तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम् । ॥ ६ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥
इच्छा, यज्जातीयं सुखहेतुमर्थम् उपलब्धवान् पूर्वम् , पुनः तज्जातीयमुपलभमानः तमादातुमिच्छति सुखहेतुरिति ; सा इयं इच्छा अन्तःकरणधर्मः ज्ञेयत्वात् क्षेत्रम्तथा द्वेषः, यज्जातीयमर्थं दुःखहेतुत्वेन अनुभूतवान् , पुनः तज्जातीयमर्थमुपलभमानः तं द्वेष्टि ; सोऽयं द्वेषः ज्ञेयत्वात् क्षेत्रमेवतथा सुखम् अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेवदुःखं प्रतिकूलात्मकम् ; ज्ञेयत्वात् तदपि क्षेत्रम्सङ्घातः देहेन्द्रियाणां संहतिःतस्यामभिव्यक्तान्तःकरणवृत्तिः, तप्त इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना ; सा क्षेत्रं ज्ञेयत्वात्धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते ; सा ज्ञेयत्वात् क्षेत्रम्सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादिग्रहणम्यत उक्तमुपसंहरतिएतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम् यस्य क्षेत्रभेदजातस्य संहतिः इदं शरीरं क्षेत्रम्’ (भ. गी. १३ । १) इति उक्तम् , तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम् । ॥ ६ ॥

उपलब्धजातीयस्य उपलभ्यमानस्य आदानेच्छायां हेतुमाह -

सुखेति ।

इतिशब्दः हेत्वर्थः । सुखहेतुत्वात् तस्मिन् इच्छा, इत्यर्थः ।

इच्छां सुखतद्धेतुविषयत्वेन व्याख्याय आत्मधर्मत्वं तस्य व्युदस्यति -

सेयमिति ।

तथापि कथं क्षेत्रान्तर्भूतत्वम् ? तत्राह -

ज्ञेयत्वादिति ।

इच्छावत् द्वेषोऽपि धर्मः बुद्धेः, इत्याह -

तथेति ।

कोऽसौ द्वेषः? यस्य बुद्धिधर्मत्वम् , तत्राह -

यज्जातीयमिति ।

तस्यापि इच्छावत् क्षेत्रान्तर्भावमाह सोऽयिमिति ।

इच्छाद्वेषवत् बुद्धिधर्मः सुखमपि, इत्याह -

तथेति ।

तस्यापि स्वरूपोक्त्या क्षेत्रान्तःपातित्वमाह -

अनुकूलमिति ।

दुःखस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह -

दुःखमिति ।

देहेन्द्रियात्मवादौ व्युदसितुं क्षेत्रान्तर्भूतमेव सङ्घातं विभजते -

देहेति ।

विज्ञानवादं प्रत्याह -

तस्यामिति ।

तप्ते लोहपिण्डे वह्रेः अभिव्यक्तिवत् उक्तसंहतौ बुद्धिवृत्तिः अभिव्यज्यते । तत्र च अग्निः अभिव्यक्तः लोहपिण्डमेव अग्निबुद्ध्या ग्राहयति । तथा आत्मचैतन्यं बुद्धिवृत्तौ अभिव्यक्तं तामेव आत्मतया बोधयति । अतः तदाभासानुविद्धा सैव चेतना इत्युच्यते । सा च मुख्यचेतनं प्रति ज्ञेयत्वात् अतद्रूपत्वात् क्षेत्रमेव इत्यर्थः ।

धृतिस्वरूपोक्त्या क्षेत्रत्वं तस्या दर्शयति -

धृतिरित्यादिना ।

ननु - अऩ्येऽपि सङ्कल्पादयो मनोधर्माः सन्ति, ते किमिति अत्र क्षेत्रत्वेन नोच्यन्ते? तत्राह -

सर्वेति ।

तस्य उपलक्षणार्थत्वे हेतुमाह -

यत इति ।

इच्छादिवत् अस्मिन्नवसरे सङ्कल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य, प्रकरणविभागार्थं यतो भगवदुक्तं क्षेत्रमुपसंहरति, अतः युक्तम् इच्छादिग्रहस्य सर्वानु्क्तबुद्धिधर्मोपलक्षणार्थत्वम् इत्यर्थः ।

विरक्तस्य ज्ञानाधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातम् , इति अनुवदति -

यस्येति ।

क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्य इत्यर्थः । संहतिः - समष्टिशरीरम्

॥ ६ ॥