दृष्टादृष्टेषु अनेकार्थेषु रागे तत्प्रतिबद्धं ज्ञानं नोत्पद्येत, इति मत्वा व्याकरोति -
इन्द्रियेति ।
आविर्भूतो गर्वः अहङ्कारः, तदभावोऽपि ज्ञानहेतुः, इत्याह -
अनहङ्कार इति ।
इन्द्रियार्थेषु वैराग्यम् उक्तम् उपपादयति -
जन्मेति ।
प्रत्येकं दोषोनुदर्शनमित्युक्तम् , तत्र जन्मनि दोषानुदर्शनं विशदयति -
जन्मनीति ।
यथा जन्मनि दोषानुसधानम् , तथा मृत्यौ दोषस्य सर्वमर्मनिकृन्तनादेः आलोचनं कार्यम् , इत्याह -
तथेति ।
जन्मनि मृत्यौ च दोषानुसन्धानवत् , जरादिष्वपि दोषानुसन्धानं कर्तव्यम् , इत्याह -
तथेति ।