श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥
असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावः असक्तिःअनभिष्वङ्गः अभिष्वङ्गाभावःअभिष्वङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षणः ; यथा अन्यस्मिन् सुखिनि दुःखिनि वाअहमेव सुखी, दुःखी , ’ जीवति मृते वाअहमेव जीवामि मरिष्यामि इतिक्व इति आहपुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषुतच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यतेनित्यं समचित्तत्वं तुल्यचित्तताक्व ? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तताइष्टोपपत्तिषु हृष्यति, कुप्यति अनिष्टोपपत्तिषुतच्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥
असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावः असक्तिःअनभिष्वङ्गः अभिष्वङ्गाभावःअभिष्वङ्गो नाम आसक्तिविशेष एव अनन्यात्मभावनालक्षणः ; यथा अन्यस्मिन् सुखिनि दुःखिनि वाअहमेव सुखी, दुःखी , ’ जीवति मृते वाअहमेव जीवामि मरिष्यामि इतिक्व इति आहपुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु आदिग्रहणात् अन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषुतच्च उभयं ज्ञानार्थत्वात् ज्ञानमुच्यतेनित्यं समचित्तत्वं तुल्यचित्तताक्व ? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तताइष्टोपपत्तिषु हृष्यति, कुप्यति अनिष्टोपपत्तिषुतच्च एतत् नित्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥

ननु - असक्तिरेव अभिष्वङ्गाभावः, तथा च पुनरुक्तिः ‘इत्याशङ्क्य’ अभिष्वङ्गोक्तिद्वारा निरस्याति-

अभिष्वङ्गोनामेति ।

अन्यस्मिन्नेष पुत्रादौ अनन्यत्वधिया तद्गते सुखादौ आत्मनि तद्भावनाख्यं सक्तिविशेषमेव उदाहरति -

यथेति ।

उक्तविशेषणयोः आकाङ्क्षाद्बारा विषयमाह -

क्वेत्यादिना ।

उक्तविशेषणयोः ज्ञानशब्दस्य उपपत्तिमाह -

तच्चेति ।

सदा हर्षविषादशून्यभनस्त्वमपि ज्ञानहेतुः, इत्याह -

नित्यं चेति ।

तदेव विभजते-

इष्टेति ।

तस्य ज्ञानहेतुत्वं निगमयति - तच्तचैदिति

॥ ९ ॥