श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एवतत्र एवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्, अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात्यद्धि इन्द्रियगम्यं वस्तु घटादिकम् , तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः सत्तन्नासत्इति उच्यते
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
ननु सर्वाः बुद्धयः अस्तिनास्तिबुद्ध्यनुगताः एवतत्र एवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्, अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात्यद्धि इन्द्रियगम्यं वस्तु घटादिकम् , तत् अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वात् घटादिवत् उभयबुद्ध्यनुगतप्रत्ययविषयम् इत्यतः सत्तन्नासत्इति उच्यते

नास्तिबुद्धिविषयत्वमेव अवस्तुत्वे निमित्तम् । अतः तदभावात् ब्रह्मणः नावस्तुता, इत्येतदेव व्यक्तीकर्तुं चोदयति -

नन्विति ।

सर्वासां धियां अस्तिधीत्वेन नास्तिधीत्वेन वा अऩुगतत्वे अन्यतरधीगोचरत्वाभावे ब्रह्मणोऽनिर्वाच्यत्वम् दुर्वारम् , इति फलितमाह -

तत्रेति ।

ब्रह्मणो घटादिवैलक्षण्यात् - उभयबुद्ध्यविषयत्वेऽपि न अनिर्वाच्यता, इत्याह -

नेत्यादिना ।

घटादेः । इन्द्रियग्राह्यस्य उभयबुद्धिविषयत्वेऽपि ब्रह्मणः तदग्राह्यस्य ऩोभयधीविषयत्वम् तथाऽपि नानिर्वाच्यत्वम् , सच्चिदेकतानस्य शब्दप्रमाणात् अविषयत्वेन दृष्टत्वात् , इति उक्तमेव प्रपञ्चयति -

यद्धीति ।