श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
यत्तु उक्तम्विरुद्धमुच्यते, ‘ज्ञेयं तत्’ ‘ सत्तन्नासदुच्यतेइति विरुद्धम् , अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति श्रुतेःश्रुतिरपि विरुद्धार्था इति चेत्यथा यज्ञाय शालामारभ्य यद्यमुष्मिंल्लोकेऽस्ति वा वेति’ (तै. सं. ६ । १ । १ । १) इत्येवमिति चेत् , ; विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात्यद्यमुष्मिन्इत्यादि तु विधिशेषः अर्थवादःउपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इतिसर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; अन्यथा, अदृष्टत्वात्तत् यथा — ‘गौः’ ‘अश्वःइति वा जातितः, ‘पचति’ ‘पठतिइति वा क्रियातः, ‘शुक्लः’ ‘कृष्णःइति वा गुणतः, ‘धनी’ ‘गोमान्इति वा सम्बन्धतः तु ब्रह्म जातिमत् , अतः सदादिशब्दवाच्यम्नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात्नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः सम्बन्धी, एकत्वात्अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च केनचित् शब्देन उच्यते इति युक्तम् ; यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म सत्तन्नासदुच्यते ॥ १२ ॥
यत्तु उक्तम्विरुद्धमुच्यते, ‘ज्ञेयं तत्’ ‘ सत्तन्नासदुच्यतेइति विरुद्धम् , अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति श्रुतेःश्रुतिरपि विरुद्धार्था इति चेत्यथा यज्ञाय शालामारभ्य यद्यमुष्मिंल्लोकेऽस्ति वा वेति’ (तै. सं. ६ । १ । १ । १) इत्येवमिति चेत् , ; विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात्यद्यमुष्मिन्इत्यादि तु विधिशेषः अर्थवादःउपपत्तेश्च सदसदादिशब्दैः ब्रह्म नोच्यते इतिसर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; अन्यथा, अदृष्टत्वात्तत् यथा — ‘गौः’ ‘अश्वःइति वा जातितः, ‘पचति’ ‘पठतिइति वा क्रियातः, ‘शुक्लः’ ‘कृष्णःइति वा गुणतः, ‘धनी’ ‘गोमान्इति वा सम्बन्धतः तु ब्रह्म जातिमत् , अतः सदादिशब्दवाच्यम्नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात्नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः सम्बन्धी, एकत्वात्अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च केनचित् शब्देन उच्यते इति युक्तम् ; यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२ ॥

परीक्तं विरोधम् अनुवदति -

यत्त्विति ।

श्रुत्यवष्टम्भेन निराचष्टे -

न विरुद्धमिति ।

सापि विरुद्धार्थत्वात् न मानम् , बोधकस्य अविरोधापेक्षत्वात् , इति शङ्कते -

श्रुतिरिति ।

तस्या विरुद्धार्थत्वेन अप्रामाण्ये दृष्टान्तमाह -

यथेति ।

प्राचीनवंशं करोति, इति पारलौकिकफलयज्ञानुष्ठानार्थं शालानिर्माणं प्रस्तुत्य, ‘को हि तद्वेद’ इत्याद्या परलोकसत्वे सन्दिहाना यथा वि्रुद्धार्था श्रुतिरप्रमाणम् , एवं विदिताविदितान्यत्वश्रुतिरपि इत्यर्थः ।

नेयं श्रुतिः विरुद्धत्वेन अमानतया हातव्या, ब्रह्मणि अद्वितीये प्रत्यक्ताप्रतिपादनेन मानत्वात् , इति उत्तरमाह -

न विदितेति ।

यत्तु विरुद्धार्थत्वे ‘को हि’ इति िउदाहृतम् ; तदसत् , अर्थवादस्य विधिशेषस्य स्वार्ते अतात्पर्यात् , इत्याह -

यदीति ।

यत्र जात्यादिमत्वं तत्र वाच्यत्वं यथा गवादौ, न ब्रह्मणि जतिमत्वम् , अतः तस्यावाच्यत्वात् निषेधेनैव बोध्यत्वम् , इत्याह-

उपपत्तेश्चेति ।

नीच्यत इति निषेधेनैव तस्य उपदेश इति शेषः ।

जात्यादिमतोऽर्थस्यैव वाच्यत्वम् तत्रैव सङ्गतिग्रहात् इति प्रपञ्चयति -

सर्वो हीति ।

अश्रुतस्य, जात्यादिद्वारेण अज्ञातसङ्गतेर्वा शब्दस्य न बोधकत्वम् , अदृष्टेः, इत्याह -

नान्यथेति ।

जात्यादेः सच्छब्दविषयत्वम् उदाहरति -

तद्यथेत्यादिना ।

ब्रह्मणस्तु ‘अगोत्रमवर्णम् ‘ इत्यादिश्रुतेः जात्यादिमत्वाम्भावात् न शब्दवाच्यता, इत्याह-

नत्विति ।

‘केवलो निर्गुणश्च’ (श्वे. उ. ६-११) इति श्रुतेः गुणद्वारा ब्रह्मणो न वाच्यता, इत्याह -

नापीति ।

निष्क्रियत्वे मानमाह -

निष्कलमिति ।

ब्रह्मणः अद्वितीयत्वस्य अशेषोपनिषत्सु सिद्धत्वात् द्विनिष्ठस्य सम्बन्धस्य तस्मिन्नसिद्धेः न तद् - द्वारापि तस्य वाच्यता, इत्याह-

न चेति ।

ब्रह्मणि अभिधावृत्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह -

अद्वयत्वादिति ।

ब्रह्मणोऽवाच्यत्वे श्रुतिमपि संवादयति-

यत इति

॥ १२ ॥