श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथोक्ते ज्ञानेन ज्ञातव्यं किम् इत्याकाङ्क्षायामाह — ‘ज्ञेयं यत्तत्इत्यादिननु यमाः नियमाश्च अमानित्वादयः तैः ज्ञेयं ज्ञायते हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम्सर्वत्रै यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निःनैष दोषः, ज्ञाननिमित्तत्वात् ज्ञानमुच्यते इति हि अवोचाम ; ज्ञानसहकारिकारणत्वाच्च
यथोक्ते ज्ञानेन ज्ञातव्यं किम् इत्याकाङ्क्षायामाह — ‘ज्ञेयं यत्तत्इत्यादिननु यमाः नियमाश्च अमानित्वादयः तैः ज्ञेयं ज्ञायते हि अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम्सर्वत्रै यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते हि अन्यविषयेण ज्ञानेन अन्यत् उपलभ्यते, यथा घटविषयेण ज्ञानेन अग्निःनैष दोषः, ज्ञाननिमित्तत्वात् ज्ञानमुच्यते इति हि अवोचाम ; ज्ञानसहकारिकारणत्वाच्च

उत्तरग्रन्थमवतारयति -

यथोक्तेति ।

अमानित्वादीनां ज्ञानत्वम् आक्षिपति -

नन्विति ।

वस्तुपरिच्छेदकत्वात् ज्ञानत्वम् आशङ्क्य, आह -

नहीति ।

परिच्छेदकत्वात् ज्ञानत्वम् , ज्ञानत्वात् परिच्छेदकत्वम् , इति अन्योन्याश्रयात् , इत्यभिप्रेत्य, आह -

सर्वत्रेति ।

स्वार्थस्यैव ज्ञानं परिच्छेदकम् , इत्येतत् व्यतिरेकद्वारा विशदयति -

नहीति ।

त्र्यतिरेकदृष्टान्तमाह -

यथेति ।

अमानित्वादीनां ज्ञानत्वमाक्षिप्तं प्रतिक्षिपति -

नैष दोष इति ।

तत्र हेतुत्वेन उक्तं स्मारयति -

ज्ञानेति ।

तेषु ज्ञानशब्दे हेत्वन्तरमाहृ -

ज्ञानेति ।