श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥
सर्वतःपाणिपादं सर्वतः पाणयः पादाश्च अस्य इति सर्वतःपाणिपादं तत् ज्ञेयम्सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्य अस्तित्वं विभाव्यतेक्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यतेक्षेत्रं पाणिपादादिभिः अनेकधा भिन्नम्क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेयत्वमुक्तम् सत्तन्नासदुच्यतेइतिउपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यतेसर्वतःपाणिपादम्इत्यादितथा हि सम्प्रदायविदां वचनम्अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ ( ? ) इतिसर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानिज्ञेयस्यइति उपचारतः उच्यन्तेतथा व्याख्येयम् अन्यत्सर्वतःपाणिपादं तत् ज्ञेयम्सर्वतोक्षिशिरोमुखं सर्वतः अक्षीणि शिरांसि मुखानि यस्य तत् सर्वतोक्षिशिरोमुखम् ; सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम् , तत् यस्य तत् श्रुतिमत् , लोके प्राणिनिकाये, सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते ॥ १३ ॥
सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥
सर्वतःपाणिपादं सर्वतः पाणयः पादाश्च अस्य इति सर्वतःपाणिपादं तत् ज्ञेयम्सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्य अस्तित्वं विभाव्यतेक्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यतेक्षेत्रं पाणिपादादिभिः अनेकधा भिन्नम्क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेयत्वमुक्तम् सत्तन्नासदुच्यतेइतिउपाधिकृतं मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्य उच्यतेसर्वतःपाणिपादम्इत्यादितथा हि सम्प्रदायविदां वचनम्अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ ( ? ) इतिसर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयः ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानिज्ञेयस्यइति उपचारतः उच्यन्तेतथा व्याख्येयम् अन्यत्सर्वतःपाणिपादं तत् ज्ञेयम्सर्वतोक्षिशिरोमुखं सर्वतः अक्षीणि शिरांसि मुखानि यस्य तत् सर्वतोक्षिशिरोमुखम् ; सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम् , तत् यस्य तत् श्रुतिमत् , लोके प्राणिनिकाये, सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते ॥ १३ ॥

उक्तप्रवृत्या चेतनास्तित्वसिद्धावपि कथं क्षेत्रज्ञास्तित्वम् ? इत्याशङ्क्य, चेतनस्यैव क्षेत्रोपाधिना क्षेत्रज्ञत्वात् चेतनास्तित्वं तदस्तित्वमेव, इत्याह -

क्षेत्रज्ञश्चेति ।

तस्य क्षेत्रोपाधित्वेऽपि कथं पाणिपादाक्षिशिरोमुखादिमत्वम् ? इत्याशङ्क्य आह -

क्षेत्रं चेति ।

अतश्च उपाधितः तस्मिन् विशेषोक्तः, इति शेषः ।

कथं तर्हि ‘न सत्तन्नासन् ‘ इति निर्विशेषोक्ति? इत्याशङ्क्य, आह -

क्षेत्रेति ।

पाणिपादादिमत्वम् औपाधिकं मिथ्या चेत् , ज्ञेयप्रवचनाधिकारे कथं तदुक्तिः? इत्याशङ्क्य, आह -

उपाधीति ।

मिथ्यारूपमपि ज्ञेयवस्तुज्ञानोपयोगि इत्यत्र वृद्धसंमतिमाह -

तथा हीति ।

पाणिपादादीनाम् अन्यगतानाम् आत्मधर्मत्वेन आरोप्य व्यपदेशे को हेतुः? इति, चेत् , तत्राह -

सर्वत्रेति ।

ज्ञेयस्य ब्रह्मणः, शक्तिः - सन्निधिमात्रेण प्रवर्तनसामर्थ्यम् , तत् सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति  पाण्यादयः इति कृत्वा, इति योजना ।

‘सर्वतोऽक्षि’ (भ. गी. ३-१३) इत्यादौ उक्तमतिदिशति -

तथेति ।

तत् ज्ञेयं यथा सर्वतः पाणिपादम् इति व्याख्यातं तथा, इति उक्तमेव  स्फुटयति -

सर्वत इति ।

‘सर्वतोऽक्षि’ इत्यादेः अक्षरार्थमाह -

सर्वतोऽक्षीति ।

अक्षिश्रवणवत्वम् अवशिष्टज्ञानेन्द्रियवत्त्वस्य, पाणिपादमुखवत्वं च अविशिष्टकर्मेन्द्रयवत्त्वस्य मनोबुद्ध्यादिमत्त्वस्य च उपलक्षणम् । एकस्य सर्वत्र पाण्यादिमत्वं साधयति -

सर्वमिति

॥ १३ ॥