श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ ॥ १४ ॥
सर्वेन्द्रियगुणाभासं सर्वाणि तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे बुद्धिमनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात् , सर्वेन्द्रियग्रहणेन गृह्यन्तेअपि , अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामपि उपाधित्वम् इत्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः अध्यवसायसङ्कल्पश्रवणवचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारैः व्यापृतमिव तत् ज्ञेयम् इत्यर्थः ; ध्यायती लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति श्रुतेःकस्मात् पुनः कारणात् व्यापृतमेवेति गृह्यते इत्यतः आहसर्वेन्द्रियविवर्जितम् , सर्वकरणरहितमित्यर्थःअतः करणव्यापारैः व्यापृतं तत् ज्ञेयम्यस्तु अयं मन्त्रःअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिः, सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तत् ज्ञेयम् इत्येवं प्रदर्शनार्थः, तु साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनार्थःअन्धो मणिमविन्दत्’ (तै. आ. १ । ११) इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थःयस्मात् सर्वकरणवर्जितं ज्ञेयम् , तस्मात् असक्तं सर्वसंश्लेषवर्जितम्यद्यपि एवम् , तथापि सर्वभृच्च एवसदास्पदं हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात् हि मृगतृष्णिकादयोऽपि निरास्पदाः भवन्तिअतः सर्वभृत् सर्वं बिभर्ति इतिस्यात् इदं अन्यत् ज्ञेयस्य सत्त्वाधिगमद्वारम्निर्गुणं सत्त्वरजस्तमांसि गुणाः तैः वर्जितं तत् ज्ञेयम् , तथापि गुणभोक्तृ गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानां भोक्तृ उपलब्धृ तत् ज्ञेयम् इत्यर्थः ॥ १४ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ ॥ १४ ॥
सर्वेन्द्रियगुणाभासं सर्वाणि तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे बुद्धिमनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात् , सर्वेन्द्रियग्रहणेन गृह्यन्तेअपि , अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामपि उपाधित्वम् इत्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः अध्यवसायसङ्कल्पश्रवणवचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारैः व्यापृतमिव तत् ज्ञेयम् इत्यर्थः ; ध्यायती लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति श्रुतेःकस्मात् पुनः कारणात् व्यापृतमेवेति गृह्यते इत्यतः आहसर्वेन्द्रियविवर्जितम् , सर्वकरणरहितमित्यर्थःअतः करणव्यापारैः व्यापृतं तत् ज्ञेयम्यस्तु अयं मन्त्रःअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः’ (श्वे. उ. ३ । १९) इत्यादिः, सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तत् ज्ञेयम् इत्येवं प्रदर्शनार्थः, तु साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनार्थःअन्धो मणिमविन्दत्’ (तै. आ. १ । ११) इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थःयस्मात् सर्वकरणवर्जितं ज्ञेयम् , तस्मात् असक्तं सर्वसंश्लेषवर्जितम्यद्यपि एवम् , तथापि सर्वभृच्च एवसदास्पदं हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात् हि मृगतृष्णिकादयोऽपि निरास्पदाः भवन्तिअतः सर्वभृत् सर्वं बिभर्ति इतिस्यात् इदं अन्यत् ज्ञेयस्य सत्त्वाधिगमद्वारम्निर्गुणं सत्त्वरजस्तमांसि गुणाः तैः वर्जितं तत् ज्ञेयम् , तथापि गुणभोक्तृ गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानां भोक्तृ उपलब्धृ तत् ज्ञेयम् इत्यर्थः ॥ १४ ॥

इन्द्रियविशेषणीभूतसर्वशब्दात् ज्ञेयोपाधित्वन्यायाविशेषाच्च अत्र बुद्ध्यादेरपि ग्रहणम् , इत्याह -

अन्तःकरणे चेति ।

श्रोत्रादीनां ज्ञेयोपाधित्वस्य मनोबुद्धिद्वारात्वादपि तयोः इह ग्रहणम् , इत्याह -

अपि चेति ।

तयोरपि इह उपादाने फलितमाह -

इत्यत इति ।

अक्षरार्थमुक्त्वा वाक्यार्थमाह -

सर्वेति ।

उपाधिद्वारा कल्पितव्यापारवत्वे मानमाह-

ध्यायतीति ।

 कल्पितमेव अस्य व्यापारवत्वम् , न वास्तवम् , इत्यत्र भगवतोऽपि संमतिम् आकाङ्क्षाद्वारा दर्शयति -

कस्मादित्यादिना ।

सर्वकरणराहित्ये फलमाह -

अत इति ।

साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताया मान्त्रवर्णिकत्वात् , कुतोऽस्य करणव्यापारैः अव्यापृतत्वम् ? इत्याशङ्क्य, अनुवादपूर्वकं मन्त्रस्य प्रकृतानुगुणत्वमाह -

यस्त्विति ।

करणगुणानुगुण्यभजनमन्तरेण साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनपरत्वे मन्त्रस्य मुख्यार्थत्वं स्यात् , इत्याशङ्क्य, तदसम्भावत् नैवम् इत्याह -

अन्ध इति ।

अर्थवादस्य श्रुते अर्थे तात्पर्याभावात् न प्रकृतप्रतिकूलता, इत्यर्थः ।

सर्वकरणराहित्यं तदूव्यापारराहित्यस्य उपलक्षणम् , इत्यङ्गीकृत्य, उक्तमेव हेतुं कृत्वा वस्तुतः सर्वसङ्गविवर्जितत्वम् आह -

यस्मादिति ।

वस्तुतः सर्वसङ्गाभावेऽपि सर्वाधिष्ठानत्वम् आह -

यद्यपीति ।

स्वसत्तामात्रेण अधिष्ठानतया सर्वं पुष्णाति, इत्येतत् उपपादयति -

सदिति ।

विमतम् , सति कल्पितम् , प्रत्येकं सदनुविद्धधीबोध्यत्वात् , प्रत्येकं चन्द्रभेदानुविद्धधीबोध्यचन्द्रभेदवत् , इत्यर्थः ।

सर्वं सदास्पदम् , इत्ययुक्तम् , मृगतृष्णिकादीनां तदभावात् , इत्याशङ्क्य, आह -

नहीति ।

तेषामपि कल्पितत्वे निरधिष्ठानत्वायोगात् निरूप्यमाणे तदधिष्ठानं सदेवेति, सर्वस्य सति कल्पितत्वम् अविरुद्धम् , इत्यर्थः ।

सर्वाधिष्ठानत्वेन, ज्ञेयस्य ब्रह्मणः अस्तित्वमुक्तम् उपसंहरति -

अत इति ।

इतश्च ज्ञेयं ब्रह्मास्ति, इत्याह -

स्यादिदं चेति ।

नहि तस्य उपलब्धृत्वं असत्वे सिध्यति, इत्यर्थः

॥ १४ ॥