श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथोक्तार्थोपसंहारार्थः अयं श्लोकः आरभ्यते
यथोक्तार्थोपसंहारार्थः अयं श्लोकः आरभ्यते

त्वमर्थशुद्ध्यर्थं सविकारं क्षेत्रम् , पदवाक्यार्थविवेकसाधनं च अमानित्वादि, तत्पदार्थ च शुद्धम् , तद्भावोक्त्यर्थं उक्त्वा तेषां फलम् उपसंहरति-

यथोक्तेति ।