श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥
ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिःआत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते, येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९) तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इत्यादिश्रुतिभ्यः ; स्मृतेश्च इहैवयदादित्यगतं तेजः’ (भ. गी. १५ । १२) इत्यादेःतमसः अज्ञानात् परम् अस्पृष्टम् उच्यतेज्ञानादेः दुःसम्पादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थमाहज्ञानम् अमानित्वादि ; ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना उक्तम् ; ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफलमिति ज्ञानगम्यमुच्यते ; ज्ञायमानं तु ज्ञेयम्तत् एतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम्तत्रैव हि त्रयं विभाव्यते ॥ १७ ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥
ज्योतिषाम् आदित्यादीनामपि तत् ज्ञेयं ज्योतिःआत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते, येन सूर्यस्तपति तेजसेद्धः’ (तै. ब्रा. ३ । १२ । ९) तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इत्यादिश्रुतिभ्यः ; स्मृतेश्च इहैवयदादित्यगतं तेजः’ (भ. गी. १५ । १२) इत्यादेःतमसः अज्ञानात् परम् अस्पृष्टम् उच्यतेज्ञानादेः दुःसम्पादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थमाहज्ञानम् अमानित्वादि ; ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना उक्तम् ; ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सत् ज्ञानफलमिति ज्ञानगम्यमुच्यते ; ज्ञायमानं तु ज्ञेयम्तत् एतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम्तत्रैव हि त्रयं विभाव्यते ॥ १७ ॥

तर्हि किं तस्य रूपम् ? इति पृच्छति - किं तर्हीति । तत्रोत्तरम् -

ज्योतिषामिति ।

सूर्यादीनां च प्रकाशकत्वात् अस्ति ज्ञेयं ब्रह्म, इत्याह -

ज्योतिषामिति ।

तदेव उपपादयति -

आत्मेति ।

तत्र श्रुतिद्वयं प्रमाणयति -

येनेति ।

उक्तेऽर्थे वाक्यशेषमपि दर्शयति -

स्मृतेश्चेति ।

ज्ञेयस्य अतमस्त्वेपि तमःस्पृष्टत्वम् आशङ्क्य उक्तम् -

तमस इति ।

उत्तरार्धस्य तात्पर्यमाह -

ज्ञानादेरिति ।

उत्तम्भनम् - उद्दीपनम् - प्रकटीकरणम् , इति यावत् । ज्ञानम् अमानित्वादि, करणव्युत्पत्त्या, इति शेषः ।

ज्ञानगम्यम् - ज्ञेयमिति पुनरुक्तिं शङ्कित्वा उक्तम् -

ज्ञेयमिति ।

उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं प्रकटयति -

तदेतदिति ।

तत्र अनुभवं अनुकूलयति -

तत्रैवेति

॥ १७ ॥