श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥
आदी अनादी इति तत्पुरुषसमासं केचित् वर्णयन्तितेन हि किल ईश्वरस्य कारणत्वं सिध्यतियदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगत् ईश्वरस्य जगतः कर्तृत्वम्तत् असत् ; प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनीश्वरत्वप्रसङ्गात् , संसारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गात् बन्धमोक्षाभावप्रसङ्गाच्चनित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वमेतत् उपपन्नं भवेत्कथम् ?
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥
आदी अनादी इति तत्पुरुषसमासं केचित् वर्णयन्तितेन हि किल ईश्वरस्य कारणत्वं सिध्यतियदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगत् ईश्वरस्य जगतः कर्तृत्वम्तत् असत् ; प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावात् ईश्वरस्य अनीश्वरत्वप्रसङ्गात् , संसारस्य निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गात् बन्धमोक्षाभावप्रसङ्गाच्चनित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वमेतत् उपपन्नं भवेत्कथम् ?

मतान्तरमाह -

नेत्यादिना ।

तयोर्मूलकारणत्वाभावे कस्य तदेष्टव्यम् ? इत्याशङ्क्या, आह -

तेन हीति ।

प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धम् ईश्वरस्य तथात्वं न स्यात् , इत्याह -

यदीति ।

प्रकृतिद्बयस्य कार्यत्वपक्षं प्रत्याह -

तदसदिति ।

किं च प्रकृतिद्वयमनपेक्ष्य ईश्वरस्य संसारहेतुत्वे स्वातन्त्र्यात् मुक्तानामपि ततः संसाराप्तेः अनिषेधात् मोक्षशास्त्राप्रामाण्यात् न तस्यैव संसारहेतुता, इत्याह -

संसारस्येति ।

निर्निमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वम् , इति यावत् ।

किं च कार्यत्वे प्रकृत्योः तदुदयात्पूर्वं बन्धाभावे तद्विश्लेषात्मनो मोक्षस्याभावात् कदाचित् उभयाभावे पुनस्तदप्रसङ्गात् न प्रकृतिद्वयस्य कार्यता, इत्याह -

बन्धेति ।

प्रकृत्योः मूलकारणत्वे नानुपपत्तिः, इत्याह -

नित्यत्व इति ।

स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति -

कथमित्यादिना ।

सङ्क्षवः - सत्ताप्रापको हेतुः । प्रकृतेरनादित्वे विकाराणां गुणानां च तस्कार्यत्वात् आत्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यति, इति भावः

॥ १९ ॥