श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥
प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभावपि अनादी विद्धि, विद्यते आदिः ययोः तौ अनादीनित्येश्वरत्वात् ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम्प्रकृतिद्वयवत्त्वमेव हि ईश्वरस्य ईश्वरत्वम्याभ्यां प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतुः, ते द्वे अनादी सत्यौ संसारस्य कारणम्
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥
प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभावपि अनादी विद्धि, विद्यते आदिः ययोः तौ अनादीनित्येश्वरत्वात् ईश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम्प्रकृतिद्वयवत्त्वमेव हि ईश्वरस्य ईश्वरत्वम्याभ्यां प्रकृतिभ्याम् ईश्वरः जगदुत्पत्तिस्थितिप्रलयहेतुः, ते द्वे अनादी सत्यौ संसारस्य कारणम्

‘स च यो यत्स्वभावश्च’ इति उद्दिष्टं व्याचष्टे -

प्रकृतिमिति ।

ईश्वरस्य अपरा प्रकृतिः अत्र प्रकृतिशब्देन उक्ता, परा तु प्रकृतिः जीवाख्या पुरुषशब्देन विवक्षिता, इति व्याकरोति -

ईश्वरस्येति ।

तयोरनादित्वं व्युत्पादयति -

नेत्यादिना ।

तत्र युक्तिमाह -

नित्यत्वादीश्वरस्येति ।

ईश्वरस्य उक्तप्रकृतिद्वयवत्वं कथम् ? इत्याशङ्क्य, आह -

प्रकृतीति ।

तस्य जगज्जन्मादौ स्वातन्त्र्यमेव ईश्वरत्वम् , न प्रकृतिद्वयवत्वम् , इत्याशङ्क्य, आह -

याभ्यामिति ।

प्रकृत्योः अनादित्वं कुत्रोपयुक्तम् ? इत्याशङ्क्य, आह -

ते इति ।